________________
१२८
दशवकालिक-मूलसूत्र-४/-/३२ प्रयोगार्थः ॥ प्रयोगश्च-विद्यमानकर्तृकमिदं शरीरम्, आदिमत्प्रतिनियताकारत्वात्, घटवत् । आह-इदंत्रसकायनिगमनमनभिधाय अस्थाने 'सर्वे प्राणिन: परमधर्माण' इत्यनन्तरसूत्रसंबन्धिसूत्राभिधानं किमर्थम्?, उच्यते, निगमनसूत्रव्यवधानवदर्थान्तरेण व्यवधानख्यापनार्थम्, तथाहिवसकायनिगमनसूत्रावसानो जीवाभिगमः, अत्रान्तरे अजीवाभिगमाधिकारः, तदर्थमभिधाय चारित्रधर्मो वक्तव्यः, तथा च वृद्धव्याख्या-एसो खलु छट्ठी जीवनिकाओ तसकाउत्ति पवुच्चइ, एस ते जीवाभिगमो भणिओ, इयाणि अजीवाभिगमो भण्णइ-अजीवा दुविहा, तंजहा-पुग्गला य नोपोग्गला य, पोग्गला छव्विहा,तंजहा-सुहुमसुहमा सुहुमा सुहमबायरा बायरसुहुमा बायरा बायरबायरा। सुहुमसुहमा परमाणुपोग्गला, सुहमा दुपएसियाओ आढत्तो जाव सुहुमपरिणओ अनंतपएसिओ खंधो, सुहुमबायरा गंधपोग्गला,बायरसुहमा वाउकायसरीरा, बादरा आउक्कायसरीरा उस्सादीण, बायरबायरा तेउवणस्सइपुढवितससरीराणि। ___ अहवा चउव्विहा पोग्गला, तंजहा-खंधा खंधदेसाखंधपएसा परमाणुपोग्गला, एस पोग्गलत्थिकाओ गहणलक्खणो, नोपोग्गलस्थिकाओ तिविहो, तंजहा-धम्मत्थिकाओ अधम्मत्थिकाओ आगासस्थिकाओ, तत्थ धम्मत्थिकाओ गइलक्खणो, अधम्मत्थिकाओ ठिइलक्खणो, आगासत्थिकाओ अवगाहलक्खणो, तथा चैतत्संवाद्यापम्
"दुविहा हंति अजीवा पोग्गलनोपोग्गला य छत्तिविहा परमाणुमादि पोग्गल नोपोग्गल धम्म-मादिया॥१॥ सुहुमसुहुमाया सुहुमा तह चेव य सुहुमबायरा नेया।
बायरसुहमा बायर तह बायरबायरा चेव।। परमाणु दुप्पएसादिगाउतह गंधपोग्गला होन्ति।
वाऊ आउसरीरा तेऊमादीण चरिमा उ॥३॥ धम्माधम्माऽऽगासालोए नोपोग्गला तिहा होति।
जीवाईण गईट्ठिइअवगाहनिमित्तगा नेया।।४।" मू.(३३)इच्चेसिंछण्हंजीवनिकायाणं नेवसयंदंडंसमारंभिज्जा नेवन्नेहिंदंडंसमारंभाविज्जा दंडंसमारंभंतेऽवि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपिअन्ननसमणुजाणामितस्स भंते! पडिक्कमामिनिंदामिगरिहामिअप्पाणं वोसिरामि।
वृ.उक्तो जीवाभिगमः, साम्प्रतं चारित्रधर्मः, तत्रोक्तसंबन्धमेवेदं सूत्रम्-'इच्चेसि' इत्यादि, सर्वे प्राणिनः परमधर्माण इत्युनेन हेतुना एतेषां षण्णांजीवनिकायाना'मिति, सुपांसुपो भवन्तीति सप्तम्यर्थे षष्ठी, एतेषु षट्सु जीवनिकायेषु-अनन्तरोदितस्वरूपेषु नैव 'स्वयम्' आत्मना 'दण्ड' संघट्टनपरितापनादिलक्षणं'समारभेत' प्रवर्तयेत्, तथा नैव अन्यैः 'प्रेष्यादिभिः' 'दण्डम्' उक्तलक्षणं 'समारंभयेत्' कारयेदित्यर्थः, दण्डसमारभमाणानप्यन्यान् प्राणिनो नसमनुजानीयात्' नानुमोदयेदिति विधायकं भगवद्वचनम्। यतश्चैवमतो यावज्जीव'मित्यादि यावद् व्युत्सृजामि, एवमिदंसम्यक्प्रतिपद्यतेत्यैदम्पर्य, पदार्थस्तु-जीवनंजीवा यावज्जीवा यावज्जीवम्-आप्राणोपरमादित्यर्थः, किमित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org