________________
अध्ययनं-१, उद्देशकः - [नि. ४८]
तहदेसकालजानन सव्वत्थेसुतहयनुभई भणिया।
उवआरिओ उविनओ एसो भणिओ समासेणं ।।२।। तत्थ अब्भासऽच्छणं आएसत्थिणा निच्चमेव आयरियस्स अब्भासे-अदुरसामत्थे अच्छेअव्वं, छंदोऽणुवत्तियव्वो, कयपडिक्किई णाम पसण्णा आयरिया सुत्तत्थतदुभयाणि दाहिति न नामनिज्जरत्ति आहारादिणा जइयव्वं,कारियनिमित्तकरणं सम्ममत्थपदमहेज्जाविएणविणएण विसेसेण वट्टिअव्वं, तयट्टानुट्ठाणं च कायव्वं, सेस भेदा पसिद्धा। उक्तो विनयः, इदानी वैयावृत्त्यम्-तत्र व्यापृतभावो वैयावृत्त्यमिति, उक्तं च
"वेआवच्चं वावडभावोइह धम्मसाहणनिमित्तं। अन्नादियाण विहिणासंयापणमेस भावत्थो॥१॥ आयरिअ उवज्झाए थेरतवस्सी गिलाणसेहाणं।
साहम्मियकुलगणसंघसंगयंतमिह कायव्वं ॥२॥ तत्थ आयरिओ पंचविहो, तंजहा-पव्वावणायरिओ दिसायरिओ सुत्तस्स उद्देसणायरिओ, सुत्तस्स समुद्देस्सणायरिओ वायणायरिओत्ति, उवज्झाओ पसिद्धो चेव, थेरो नाम जो गच्छस्स संठिति करेइ, जाइसुअपरियायाइसु वा थेरो, तवस्सी नाम जो उग्गतवचरणओ, गिलाणो नाम रोगभिभूओ, सिक्खगो नाम जो अहुणा पव्वइओ, साहम्मिओ नाम एगोपवयणओ नलिंगओ, एगो लिंगओ न पवंयणओ, एगो लिंगओ वि पवयणओ वि, एगो न लिंगओ न पवयणओ, कुलगणसंघा पसिद्धा चेव । इदानी सज्झाओ, सो अ पंचविहो-वायणा पुच्छणा परिअट्टणा अनुप्पेहा धम्मकहा, वायणा नाम सिस्सस्स अज्झावणं, पुच्छणा सुत्तस्स अत्थस्स वा हवइ, परिअट्टणा नाम परिअट्टणंति वा अन्भस्सणंति वा गुणणंति एगट्ठा, अनुप्पेहा नाम जो मनसा परिअडेइ णो वायाए, धम्मकहा नाम जो अहिंसाइलक्खणं सव्वत्रुपणीअं धम्म अनुओगं वा कहेइ, साधम्मकहा। गत: स्वाध्याय: इदानीं ध्यानमुच्यते-तत्पुनरार्तादिभेदाच्चतुर्विधम्, तद्यथाआर्तध्यानं रौद्रध्यानं धर्मध्यानं शुक्लध्यानं चेति, तत्र
राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु। इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ध्यानंतदातमिति तत्प्रवदन्ति तज्ज्ञाः॥१॥
संछेदनैर्दहनभञ्जनमारणैश्च, बन्धप्रहारदमनैर्विनिकृन्तनैश्च। यो याति रागमुपयाती च नानुकम्पां, ध्यानन्तु रौदमिति तत्प्रवदन्ति तज्ज्ञाः ।।२।।
सूत्रार्थसाधनमहाव्रतधारणेषु, बन्धप्रमोक्षगमनागमहेतुचिन्ता। पञ्चेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति तत्प्रवदन्ति तज्ज्ञाः ||३|| यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, सङ्कल्पकल्पनविकल्पविकारदोषैः।
योगैः सदा त्रिभिरहो निमृतान्तरात्मा, ध्यानोत्तमंप्रवरशुक्लमिदंवदन्ति॥४|| आर्ते तिर्यगितिस्तथा गतिरधो ध्याने तुरौद्रे सदा, धर्मे देवगतिः शुभं बत फलंशुक्ले तुजन्म-क्षयः । तस्माद्व्याधिरुगंतकेहितकरे संसारनिर्वाहके, ध्याने शुक्लवरेरजःप्रमथने कुर्यात् प्रयत्रं बुधः उक्तं समासतो ध्यान, विस्तरतस्तु ध्यानशतकादवसेयमिति। साम्प्रतं व्यत्सर्गः, सच द्विधा-द्रव्यतो भावतश्च, द्रव्यतश्चतुर्धा-गणशरीरोपध्याहारभेदात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org