________________
पीठिका नि. १४] तुमं कस्स पुत्तो नत्तुओ वा?, सो भणइ-सेज्जंभवो नाम बंभणो तस्साहं पुत्तो, सो य किर पव्वइओ, तेहिं भणियं-तुमं केन कज्जेण आगओऽसि?,सो भणइ-अहंपि पव्वइस्सं, पच्छा सो दारओ भणइ-तं तुम्हे जाणह?, आयरिया भणंति-जाणेमो, तेन भणियं! - सो कहिति?, ते भणंति-सो मम मित्तो एगसरीरभूतो, पव्वयाहि तुमं मम सगासे, तेन भणियं-एवं करोमि।तओ आयरिया आगंतुं पडिस्सए आलोअंति-सच्चित्तो पडुप्पन्नो, सो पव्वइओ, पच्छा आयरिया उवउत्ता-केवतिकालं एस जीवइत्ति?, नायं जावं छम्मासा, ताहे आयरियाणं बुद्धी समुप्पन्नाइमस्स थोवगं आउं, किं कायव्वंति ? तं चउद्दसपुव्वी कम्हिवि कारणे समुप्पने णिज्जूहति, दसपुव्वी पुन अपिच्छमो अवस्समेव निज्जूहइ, ममंपि इमं कारणं समुप्पत्रं, तो अहमवि निज्जूहामि, ताहे आढत्तो निज्जूहिउं, ते उनिज्जूहिज्जंता वियाले निज्जूढा थोवावसेसे दिवसे, तेन तं दसवेयालियं भनिज्जति" । अनेन च कथाननेन न केवलं 'येन वे' त्यत्सैव द्वारस्य भावार्थोऽभिहित:, किन्तु यद्वा प्रतीत्यैतस्यापीति, तथा चाह नियुक्तिकार:नि.[१५] मनगं पडुच्च सेज्जभवेन निज्जूहिया दसऽज्झयणा।
वेयालियाइ ठविया तम्हा दसकालियं नाम। वृ. 'मनकं प्रतीत्यं' मनकाख्यमपत्यमाश्रित्य 'शय्यम्भवेन' आचार्येण 'निर्यढानि' पूर्वगतादुद्धृत्य विरचितानि दशाध्ययनानि' द्रुमपुष्पिकादीनि 'वेयालियाइ ठविय'त्ति विगतः कालो त्रिकालः विकलनं वा विकाल इति, विकालोऽसकलः खण्डश्चेत्यनर्थान्तरम्, तस्मिन् विकाले-अपराण्हे 'स्थापितानि' न्यस्तानि द्रुमपुष्पिकादीन्यध्ययनानि यतः तस्माद्दशकालिकं नाम, व्युत्पत्तिः पूर्ववत्, दशवैकालिकं वा, विकालेन निर्वृत्तम्, संशादिपाठाञ्चातुरर्थिकष्ठक तद्धितेष्वचामादे रित्यादिवृद्धवैकालिकं, दशाध्ययननिर्माणं च तद्वैकालिकंचदशवैकालिकमिति गाथार्थः॥ एवं येन वा यद्वा प्रीतीत्येति व्याख्यातम्, इदानीं यतो नियूंढानीत्येतद्व्याचिख्यासुराहनि.[१६] आयप्पवायुपुव्वा निज्जूढा होइ धम्मपनत्ती।
कम्मप्पवायपुव्वा पिंडस्स उएसणा तिविहा।। नि.[१७] सच्चप्पवायपुव्वा निज्जूढा होइ वक्कसुद्धी उ।
अवसेसा निज्जूढा नवमस्स उतइयवत्थूओ॥ नि.[१८] बीओऽविअआएसो गणिपिडगाओ दुवालसंगाओ।
एअंकिर निज्जूढं मनगस्स अनुग्गहट्ठाए। वृ.इहात्मप्रवादपूर्व-यत्रात्मनः संसारिमुक्ताद्यनेकभेदभिन्नस्य प्रवदनमिति, तस्मानियूंढा भवति धर्मप्रशसिः, षड्जीवनिका इत्यर्थः, तथा कर्मप्रवादपूर्वात्, किम्? पिण्डस्य तु एषणा त्रिविधा, नियूंढेतिर्तते, कर्मप्रवादपूर्व नाम-यत्रज्ञानावरणीयादिकर्मणो निदानादि-प्रवदनमिति तस्मात्, किम्?-पिण्डस्यैषणा त्रिविधा-गवेषणाग्रहणैषणाग्रासैषणाभेदभिन्ना नियूंढा, सा पुनस्तत्रामुना सम्बन्धेन पतति-आधाकर्मोपभोक्ता ज्ञानावरणीयादिकर्म-प्रकृतीर्बध्नाति, उक्तं च-"आहाकम्मंणं भुंजमाणे समणे अट्ठकम्पपगडीओ बंधइ" इत्यादि, शुद्धपिण्डोपभोक्ता वाशुभाबध्नातीत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुम: सत्यप्रवादपूर्वानियूंढा भवति वाक्यशुद्धिस्तु, तत्र सत्यप्रवादं नाम-यत्र जनपदसत्यादेः प्रवदनमिति, वाक्यशुद्धिर्नाम सप्तममध्ययनम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org