________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
निरयावलिकासन मनन्तमक्षयमन्यावाधमपुनरावृत्तिकं सिद्धिगतिनामधेयं स्थानं संपाप्तेन; कोऽर्थः शब्दसमुदायात्मकवाक्यतात्पर्यविषयीभूतः को भावः प्रज्ञप्तः परूपितः, कथित इत्यर्थः । जम्बूस्वामिपृच्छानन्तरं सुधर्मस्वामी जम्बूस्वामिनं पति माह-हे जम्बूः ! एवम् इत्थम् खलु-निश्चयेन यावत्-उक्तगुणवता सम्माप्तेन-मुक्तिं लब्धवता श्रमणेन भगवता महावीरेण एवं वक्ष्यमाणरीत्या उपाङ्गानां 'पञ्च वर्गाः' इति, अध्ययनसमूहो वर्गस्ते प्रज्ञप्ताः=निरूपिताः, तद्यथा तदेव दयते-निरयावलिकाः (१), अस्योपाङ्गस्य 'कल्पिके 'ति नामान्तरम् , कल्पावतंसिकाः (२), पुप्पिताः (३), पुष्पचूलिकाः (४), वृष्णिदशाः (५), अस्य ' वह्निदशे'ति नामान्त रम् । इह सर्वत्रावयवगतबहुत्वविवक्षायां बहुवचनम् । बाधारहित, पुनरागमनरहित, ऐसे सिद्ध स्थान अर्थात् मोक्षको प्राप्त करने वाले उन प्रभुने उपाङ्गोंका क्या भाव कहा ? । इस प्रकार जम्बू स्वामीके पूछने पर श्री सुधर्मा स्वामीने जम्बू स्वामीसे कहा-हे जम्बू ! इस प्रकार उक्त गुण विशिष्ट यावत् सिद्धि गतिको प्राप्त करने वाले भगवान्ने उपाङ्गोंके पांच वर्ग निरूपण किये हैं वे क्रमशः इस प्रकार हैं :
(१) निरयावलिका, इसका दूसरा नाम ‘कल्पिका, भो है। (२) कल्पावंतसिका, (३) पुष्पिता, (४) पुष्पचूलिका और (५) वृष्णिदशा, इसका भी 'वह्निदशा' दूसरा नाम है । यहाँ सब जगह-अवयवगत बहुत्व विवक्षा से बहु वचन है।
બાધારહિત, પુનરાગમનરહિત, એવા સિદ્ધસ્થાન એટલે મેક્ષને પ્રાપ્ત કરવાવાળા તે પ્રભુએ ઉપાંગોને ભાવ શું કહ્યો છે. એ પ્રકારે જંપૂ સ્વામીએ પૂછવાથી શ્રી સુધમાં સ્વામીએ જંબુ સ્વામીને કહ્યું –હે જ બૂ! એ પ્રકારે કહેલા ગુણવિશિષ્ટ યાવત સિદ્ધિ ગતિની પ્રાપ્તિ કરવાવાળા ભગવાને ઉપાંગોના પાંચ વર્ગ નિરૂપણ ક્યાં છે તે અનુક્રમે નીચે પ્રમાણે છે:
(१) निरयापति, सार्नु मी नाम let' पर छे. (२) ४८५ तसि (3) पुति (४) पु०५यूलिया तथा (५) वृशिशु मानुं पर पनिहा' अj બીજું નામ છે. અહીં બધે ઠેકાણે અવયવગત બહત્વ વિવક્ષાથી બહુવચન વપરાયું છે.
For Private and Personal Use Only