________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका वर्ग ३ अध्य- १ अङ्गति गाथापति
२६१*
"
सन् हृष्टः प्रमुदितः यथा कार्तिकश्रेष्ठी तथा निर्गच्छति यावत् पर्युपास्ते= पार्श्वनाथं प्रभुं सेवते स्म । धर्म - श्रुतचारित्रलक्षणं श्रुत्वा कर्णपथे कृत्वा, निशम्य = हृदि समवधार्य देवानुप्रिय ! - हे भगवन् ! यत् नवरं केवलं ज्येष्ठपुत्रं रक्षकतया कुटुम्बे स्थापयामि, ततः खलु अहं देवानुप्रियाणामन्तिके यावत् प्रव्रजामि-संयमं गृह्णामि, यथा भगवत्यङ्गोक्तो गङ्गदत्तस्तथा मत्रजितो यावच्छब्देन स हि - ' किंपाकफलोवमं मुणियविसयसोक्खं जलबुब्बुयसमाणं कुसग्गबिंदुचंचलं जीवियं नाऊणमधुवं चत्ता हिरण्णं विउलधणकणगरयणमणिमोत्तिय संखसिलप्पवालरत्तरयणमाइयं चिच्छडइत्ता दाणं दाइयाणं परि
उसने उनकी सेवा की, और भगवान पार्श्वनाथके द्वारा उपदिष्ट श्रुत चारित्र लक्षण धर्मको सुना, और उसे अपने हृदयमें अवधारित किया । उसके बाद उसने हाथ जोडकर प्रार्थना की- हे भगवन् ! मैं अपने बडे लडकेको कुटुम्बका भार देकर बादमें आपके पास संयम ग्रहण करना चाहता हूँ । अनन्तर वह भगवती अङ्गमें उक्त गंगदत्त के समान ही विषय सुखको किपाक फलके सदृश जानकर जीवनको जल बुदबुद तथा कुशके अग्र भागमें स्थित जलबिन्दुके समान चंचल एवं अनित्य समझकर और बहुतसा चांदी धन कनक रत्न मणि मौक्तिक शंख रत्न शिला प्रवाल रक्तरत्न आदिको छोडकर और दान देकर तथा सम्पत्तिके भागियोंको सम्पत्तिका
તેમની સેવા કરી. તથા ભગવાન પાર્શ્વનાથ દ્વારા ઉપષ્ટિ શ્રુતચાંરિત્ર લક્ષણ ધર્મ સાંભળ્યે; અને તે પોતાના હૃદયમાં ધારણ કર્યો. ત્યાર પછી તેણે હાથ જોડીને પ્રાર્થના કરી–હે ભગવન્! હું મારા માટા દીકરાને કુટુ અને ભાર સોંપી ઈન આપની પાસે સંયમ ગ્રહણ કરવા ઈચ્છા રાખું છું. ત્યાર પછી તે ભગવતી સૂત્રમાં કહેલ ગંગદત્તની પેઠેજ વિષય સુખને કંપાક લની જેમ સમજી જીવનને પાણીના પરપોટા તથા કુશના અગ્ર ભાગમાં રહેલાં જલબિંદુ સમાન ચ ંચલ અને અનિત્ય समलने तथा धणुं यांही, धन, सोनु, रत्न, भथि ( अवेरात ), भोती, शंभ, शिक्षा, પ્રવાલ, રત રત્ન (માણેક) આદિ છેડી ઈને અને દાન દઈને તથા સંપત્તિના
For Private and Personal Use Only