Book Title: Nirayavalika Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका धर्म ५ अभ्य. १ मिषध नयरीए कण्हे नाम वासुदेवे राया होत्या जाव पसासेमाणे विहरइ । से णं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं, बलदेवपामोक्खाणं पंचण्डं महावीराणं, उग्गसेणपामोक्खाणं सोलसण्हं रायसहस्साणं, पज्जुण्णपामोक्खाणं अछुट्टाणं कुमारकोडीणं, संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं, वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं, महासेणपामोक्खाणं छप्पन्नाए बलबगसाहस्सीणं रुप्पिणिपामोक्खाणं सोलसण्हं देवीसाहस्सीणं, अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं, अण्णेसिं च बहूणं राईसर जाव सत्यवाहप्पमिईणं वेयगिरिसागरमेरागस्स दाहिणड्डभरहस्स आहेवच्चं जाव विहरइ । तत्थणं बारवईए नयरीए बलदेवे नामं राया होत्था, महया जाव रज्जं पसासेमाणे विहरइ । तस्स णं बलदेवस्स रण्णो रेवई नामं देवी होत्था, सोमाला जाव विहरइ । तएणं सा रेवई देवी अण्णया कयाइ तंसि तारिद्वारावत्यां नगर्या कृष्णो नाम वासुदेवो राजाऽभवत् यावत् प्रशासद् विहरति । स खलु तत्र समुद्रविजयप्रमुखानां दशानां दशार्हाणां, बलदेवप्रमुखानां पञ्चानां महावीराणाम् , उग्रसेनपमुखानां षोडशानां राजसहस्राणां, प्रद्युम्नममुखानाम् अध्युष्टानां (सार्द्धतृतीयानां ) कुमारकोटीनां, शाम्बप्रमुखानां षष्टथाः दुर्दान्तसहस्राणं, वीरसेनप्रमुखानामेकविंशत्याः वीरसहस्राणां, महासेनप्रमुखानां षट्पञ्चाशतो बलवत्सहस्राणां, रुक्मिणीपमुखानां षोडशानां देवीसाहस्रोणाम् , अनङ्गसेनाप्रमुखानामनेकासां गणिकासाहस्रीणाम् , अन्येषां च बहूनां राजेश्वर० यावत् सार्थवाहप्रभृतीनां वैतादयगिरिसागरमर्यादस्य दक्षिणा भरतस्याधिपत्यं यावद् विहरति । तत्र खलु द्वारावत्यां नगाँ बलदेवो नाम राजाऽभवद , महता यावद् राज्यं प्रशासद् विहरति । तस्य खलु बलदेवस्य राज्ञो रेवती नाम देव्यभवत् मुकुमारपाणिपादा यावद् विहरति । ततः खलु सा रेवती देवी अन्यदा कदाचित् वाशे शयनीये
For Private and Personal Use Only

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479