________________
Shri Mahavir Jain Aradhana Kendra
सुन्दरबीधिनी टीका शास्त्र प्रशस्ति
www.kobatirth.org
॥ शास्त्रमशस्तिः ॥
काठियावाड देशेऽस्मिन्, वाकानेरपुरं महत् ।
अत्रेत्य मुनिभिः सार्द्धं, ग्रामग्रामान्तरं व्रजन् ॥ १ ॥
टीकामकार्षमेतर्हि, मृद्वीं सुन्दरबोधिनीम् । त्रिपरद्विसहस्राब्दे, विक्रमीये सुखावहे ॥ २॥
Acharya Shri Kailassagarsuri Gyanmandir
आषाढे बहुले पक्षे, पञ्चम्यां बुधवासरे। सेयं सम्पूर्णतां याता, भव्यानामुपकारिणी ॥ ३ ॥
प्रशस्ति.
काठियावाड प्रान्तमें वांकानेर नामका एक नगर है | तीर्थंकर परम्परा से ग्रामानुग्राम विहार करते हुए इस नगर में आकर विक्रम सम्वत् २००३ को मैंने इस सुन्दरबोधिनी नामक टीकाकी रचना की ॥ १ ॥ २ ॥
भव्योंकी उपकारिणी यह टीका आषाढ कृष्ण पश्चमी बुधवारको समाप्त हुई ॥ ३ ॥
ભવ્યાની ઉપકાર કરવાવાળી
बुधवारे सभास या (3).
४५१
પ્રશસ્તિ
કાઠિયાવાડ પ્રાન્તમાં વાંદાને નામે એક નગર છે. તીથંકર પર પરાથી ગ્રામેગ્રામ વિહાર કરતા કરતા આ નગરમાં આવીને વિક્રમ સંવત ૨૦૦૩ માં મે या सुंदरबोधिनी नामनी टीम रथी (१-२ )
આ ટીકા અષાઢ ( ૩૦ જેઠ ) વિદ પાંચમ
For Private and Personal Use Only