Book Title: Nirayavalika Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 478
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org greatधिनी टोका शास्त्र प्रशस्ति देवे गुरौ धर्मपथे च भक्तिर्येषां सदाचाररुचिर्हि नित्यम् । ते श्रावका धर्मपरायणाश्व सुश्राविकाः सन्ति गृहे गृहेऽत्र ॥ ११ ॥ इति प्रशस्तिः इति श्री विश्वविख्यात - जगद्बल्लभ - प्रसिद्धवाचक - पञ्चदश भाषा कलित ललितकलापालापक - प्रविशुद्ध मद्यपद्यनेकग्रन्थनिर्मायक - वादिमानमर्दक- श्री महू छत्रपति कोल्हापुर राजप्रदत्त - 'जैनास्त्राचार्य' - पद भूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म दिवाकर - पूज्यश्री - घासीलाल - प्रतिविरचिता श्री निश्यावलिका दिपञ्चसूत्राणां सुन्दरबोधिनी टीका समाप्ता । Acharya Shri Kailassagarsuri Gyanmandir इस नगर के घर घरमें देव, गुरू और धर्ममें सर्वदा श्रद्धा रूचि रखनेवाले तथा सदाचारसे युक्त एवं धर्मपरायण श्रावक और श्राविका विद्यमान हैं । ॥। ११॥ । इति श्री निश्यावलिका आदि पाँच सूत्रोंकी सुन्दरबोधिनी टीकाका हिन्दी अनुवाद समाप्त | मङ्गलं भगवान् वीरो मङ्गलं गौतमः प्रभुः । सुधर्मा मङ्गलं जम्बूर्जेनेधर्मश्च मङ्गलम् ॥ જેમની દેવ, ગુરૂ તથા ધર્મમાં હંમેશાં ભક્તિ છે તથા સદાચારમાં રૂચી છે એવાં શ્રાવક અને શ્રાવિકાએ આ નગરમાં ઘેરઘેર વિદ્યમાન છે. (૧૧). ઇતિ નિરયાવલિકા આદિ પાંચ સૂત્રોની સુન્દરમેાધિની ટીકાને ગુજરાતી અનુવાદ સમાપ્ત. ॥ समाप्तमिदं शास्त्रम् ॥ ४५५ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 476 477 478 479