________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RAN
लोमिनी टोका वर्ग ५ अध्य. २-१२ मायनि आदि
टीकाएवं शेषाण्यपि अवशिष्टान्यपि एकादशाध्ययनानि संग्रहण्यमुसारेण= अस्यैवाध्ययनस्यादौ " निसले मायनी" इत्यादिसंग्रहणीगाथानुसारेण ज्ञातव्यानि । एकादशस्वपि सर्वेष्वप्यध्ययनेषु अहीनातिरिक्त न्यूनाधिकभावरहितं वर्णनं विज्ञेयमिति भावः । शेषं निगदसिद्धम् । इति यथा भगवत्समीपे मया श्रुतं तथैव ब्रवीमि-कथयामि ॥ ३ ॥
॥ इति द्वादशमध्ययनं समाप्तम् ॥ १२ ॥
इसी प्रकार शेष ग्यारह अध्ययनोंको भी संग्रहणी गाथाके अनुसार जानना चाहिये । ग्यारहों अध्ययनों में न्यूनाधिकभावसे रहित वर्णन जानना चाहिये ।
मुधर्मा स्वामी कहते हैंहे जम्बू ! भगवानके समीप मैंने जैसा सुना वैसा तुम्हें कहा ॥३॥
। बारहवाँ अध्ययन समाप्त हुआ। । वृष्णि दशा नामक पाचवा वर्ग समाप्त हुआ। निरयापलिका नामक श्रुतस्कन्ध समाप्त.
( उपाङ्ग समाप्त हुए આવી રીતે બાકીના અગીયાર અધ્યયનને પણ સંગ્રહણી ગાથાને અનુસરીને જાણવા જોઈએ. અગીયારે અધ્યયનમાં ન્યૂનાધિક (વધતા ઓછા) ભાવથી રહિત વર્ણન જાણવું જોઈએ.
સુધર્મા સ્વામી “હે છે – હે જબૂ! ભગવાનની પાસે મેં જે સાંભળ્યું એવું તને કહું છું. (૩).
બારમું અધ્યયન સમાપ્ત. વૃષ્ણિદશા નામને પાંચ વર્ગ સમાપ્ત. નિરયાવલિકા નામને શ્રુતસ્ક ધ સમાપ્ત,
(Gin समाप्त).
For Private and Personal Use Only