Book Title: Nirayavalika Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 472
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RAN लोमिनी टोका वर्ग ५ अध्य. २-१२ मायनि आदि टीकाएवं शेषाण्यपि अवशिष्टान्यपि एकादशाध्ययनानि संग्रहण्यमुसारेण= अस्यैवाध्ययनस्यादौ " निसले मायनी" इत्यादिसंग्रहणीगाथानुसारेण ज्ञातव्यानि । एकादशस्वपि सर्वेष्वप्यध्ययनेषु अहीनातिरिक्त न्यूनाधिकभावरहितं वर्णनं विज्ञेयमिति भावः । शेषं निगदसिद्धम् । इति यथा भगवत्समीपे मया श्रुतं तथैव ब्रवीमि-कथयामि ॥ ३ ॥ ॥ इति द्वादशमध्ययनं समाप्तम् ॥ १२ ॥ इसी प्रकार शेष ग्यारह अध्ययनोंको भी संग्रहणी गाथाके अनुसार जानना चाहिये । ग्यारहों अध्ययनों में न्यूनाधिकभावसे रहित वर्णन जानना चाहिये । मुधर्मा स्वामी कहते हैंहे जम्बू ! भगवानके समीप मैंने जैसा सुना वैसा तुम्हें कहा ॥३॥ । बारहवाँ अध्ययन समाप्त हुआ। । वृष्णि दशा नामक पाचवा वर्ग समाप्त हुआ। निरयापलिका नामक श्रुतस्कन्ध समाप्त. ( उपाङ्ग समाप्त हुए આવી રીતે બાકીના અગીયાર અધ્યયનને પણ સંગ્રહણી ગાથાને અનુસરીને જાણવા જોઈએ. અગીયારે અધ્યયનમાં ન્યૂનાધિક (વધતા ઓછા) ભાવથી રહિત વર્ણન જાણવું જોઈએ. સુધર્મા સ્વામી “હે છે – હે જબૂ! ભગવાનની પાસે મેં જે સાંભળ્યું એવું તને કહું છું. (૩). બારમું અધ્યયન સમાપ્ત. વૃષ્ણિદશા નામને પાંચ વર્ગ સમાપ્ત. નિરયાવલિકા નામને શ્રુતસ્ક ધ સમાપ્ત, (Gin समाप्त). For Private and Personal Use Only

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479