Book Title: Nirayavalika Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुन्दरबोधिनी टीका वर्ग ५ अभ्य. १ निषध
अहर्णम् । लब्धापलब्धः = लाभालाभः । उच्चावचाः - उच्चाश्च अवचाश्व उच्चावचा:= अनुकूलमतिकूलाः । ग्रामकण्टकाः - ग्राम: - इन्द्रियसमूहस्तस्य कण्टका इव कण्टकाः इन्द्रियवर्गानुकूलमतिकूलशब्दादिषु सुखदुःखोत्पादकत्वेन मुक्तिमार्गे प्रति विघ्नहेतुत्वादेषां कण्टकत्वं व्यक्तम् । उच्चावचा ग्रामकष्टका अध्यास्यन्ते तम् अर्थ- मोक्षप्राप्तिरूपम् आराधयिष्यति । सेत्स्यति सकलकार्यकारितया सिद्धो भविष्यति । भोत्स्यते = विमलके वलालोकेन सकललोकालोकं ज्ञास्यति । यावच्छन्देन ' मुचिहि परिणिवाहि इत्यनयोः सङ्ग्रहः, तथा हि-मोक्ष्यते = सर्व कर्मभ्यो मुक्तो भविष्यति । परिनिर्वास्यति = समस्त कर्मकृत विकाररहितत्वेन स्वस्थो भविष्यति । सर्वदुःखानां = समस्त क्लेशानाम् अन्तं - नाशं करिष्यति अव्याबाधसुखभागू भविष्यतीत्यर्थः । हे जम्बूः !
.
,
Acharya Shri Kailassagarsuri Gyanmandir
४४७
= लाभ और अलाभ, और उच्चावचग्रामकण्टक = इन्द्रियोंके अनुकूल प्रतिकूल शब्द आदिको सहन करना, आदि मर्यादामें चलते हैं; उस मोक्षरूप अर्थको आराधना करेगा और सकल कार्योंको सिद्ध करके अन्तिम उच्छ्वास निःश्वासोंसे सिद्ध होगा । निर्मल केवलज्ञानसे सकल लोकालोकको जानेगा और सर्वक्रमसे मुक्त होगा, और सकलकर्मविकाररहित होकर शीतलोभूत होगा और सम्पूर्ण दुःखोंका अन्त करके अव्याबाध सुखको प्राप्त करेगा ।
For Private and Personal Use Only
અને
उच्चावचप्रामकण्टक=न्द्रियोंने अनुज अतिपूण शब्दो माहि सहुन
કરવા આફ્રિ મર્યાદામાં ચલે છે; તે માક્ષરૂપ મની
આરાધના थशे.
કરશે. અને સકલ કાર્ય સિદ્ધ કરી છેલ્લા ઉચ્છવાસ નિ:શ્વાસેા પછી નિર્મળ કેવળજ્ઞાનથી તમામ લેાક અલાકને જાણેશે અને સર્વ કર્મથી મુક્ત થશે. અને સકળ કર્મ વિકારરહિત થતે શીતલીભૂત ( થાન્ત ) થશે અને સંપૂર્ણ,
:ખાના અંત લાખીને અવ્યાબાધ સુખને પ્રાપ્ત કરશે.

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479