________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ वृष्णिदास
-
... एवं सेसा. वि. एकारस अज्झयणा नेयवा संगहणीअणुसारेज अहीणमइरिश एक्कारसम वि । तिबेमि ॥३॥
॥ बारस अज्झयणा समता ॥ १२ ॥ .. ॥ वह्निदसा नामं पंचमो वग्गो समतो ॥ ५॥
॥ निरयावलिया सुयक्खंधो समतो ॥
॥ समचाणि उवंगाणि ॥ . एवं शेषाण्यपि एकादशाध्ययनानि ज्ञेयानि संग्रण्यनुसारेण, अहीनाsतिरिक्तम् एकादशस्वपि । इति ब्रवीमि ॥ ३ ॥
___॥ द्वादशाध्ययनानि समाप्तानि ॥ १२ ॥ ॥ वृष्णिदशानामा पञ्चमोवर्गः समाप्तः ॥ ५ ॥ ॥ निरयावलिकाश्रुतस्कन्धः समाप्तः ॥
॥ समाप्तानि उपाङ्गानि ॥ एवम् उक्तवकारेण अमन भगवता महावीरेण यावसिद्धिगतिनामधेयं स्थानं संप्राप्तेन यावद् निक्षेपका-समाप्तिसूचको वाक्यमबन्धः ॥ ३ ॥
. इति प्रथममध्ययनं समाप्तम् ॥ १ ॥ श्री सुधर्मा स्वामी कहते हैं__ हे जम्बू ! श्रमण भगवान महावीरने वृष्णिदशाके प्रथम अध्ययनका भाव इस प्रकार कहा है ॥ ३ ॥
- वृष्णिदशाका प्रथम अध्ययन समाप्त हुआ. સુંધર્મો સ્વામી કહે –
હૈ જબૂ! શ્રમણ ભગવાન મહાવીરે વૃશિંદશાના પ્રથમ અધ્યયનના ભાવ मा up gan . (3).
વૃષ્ણિદશાનું પ્રથમ અધ્યયન સમાપ્ત.
For Private and Personal Use Only