Book Title: Nirayavalika Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 471
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ वृष्णिदास - ... एवं सेसा. वि. एकारस अज्झयणा नेयवा संगहणीअणुसारेज अहीणमइरिश एक्कारसम वि । तिबेमि ॥३॥ ॥ बारस अज्झयणा समता ॥ १२ ॥ .. ॥ वह्निदसा नामं पंचमो वग्गो समतो ॥ ५॥ ॥ निरयावलिया सुयक्खंधो समतो ॥ ॥ समचाणि उवंगाणि ॥ . एवं शेषाण्यपि एकादशाध्ययनानि ज्ञेयानि संग्रण्यनुसारेण, अहीनाsतिरिक्तम् एकादशस्वपि । इति ब्रवीमि ॥ ३ ॥ ___॥ द्वादशाध्ययनानि समाप्तानि ॥ १२ ॥ ॥ वृष्णिदशानामा पञ्चमोवर्गः समाप्तः ॥ ५ ॥ ॥ निरयावलिकाश्रुतस्कन्धः समाप्तः ॥ ॥ समाप्तानि उपाङ्गानि ॥ एवम् उक्तवकारेण अमन भगवता महावीरेण यावसिद्धिगतिनामधेयं स्थानं संप्राप्तेन यावद् निक्षेपका-समाप्तिसूचको वाक्यमबन्धः ॥ ३ ॥ . इति प्रथममध्ययनं समाप्तम् ॥ १ ॥ श्री सुधर्मा स्वामी कहते हैं__ हे जम्बू ! श्रमण भगवान महावीरने वृष्णिदशाके प्रथम अध्ययनका भाव इस प्रकार कहा है ॥ ३ ॥ - वृष्णिदशाका प्रथम अध्ययन समाप्त हुआ. સુંધર્મો સ્વામી કહે – હૈ જબૂ! શ્રમણ ભગવાન મહાવીરે વૃશિંદશાના પ્રથમ અધ્યયનના ભાવ मा up gan . (3). વૃષ્ણિદશાનું પ્રથમ અધ્યયન સમાપ્ત. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479