________________
Shri Mahavir Jain Aradhana Kendra
४२४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ वृष्णिदशा बाग
मूलम् —
तेणं कालेणं २ अरहा अरिट्ठनेमी आदिकरे दसघणूइं वण्णओ जाव समोसरिए, परिसा निग्गया । तरणं से कण्हे वासुदेवे इमीसे कहाए लद्धट्ठे समाणे ० कोबियपुर से सहावेइ, सद्दावित्ता एवं वयासी खिप्पामेव देवाणुप्पिया ! सभाए मुहम्मा सामुदाणियं भेरिं तालेह । तरणं से कोडुंबियपुरिसे जाव पडिणित्ता जेणेव सभाए मुहम्माए जेणेव सामुदाणिया भेरी तेणेव उवागच्छइ
छाया -
तस्मिन् काले तस्मिन् समये अर्हन् अरिष्टनेमिः आदिकरो दशधनुष्कः वर्णकः : यावत् समवस्मृतः, परिषत् निर्गता । ततः खलु स कृष्णो वासुदेवोऽस्याः कथाया लब्धार्थः सन् दृष्टतुष्टः ० कौटुम्बिक पुरुषान् शब्दयति, शब्दयित्वा एवमवादीत् क्षिप्रमेव देवानुप्रियाः ! सभायां सुधर्मायां सामुदानिकों भेरों ताडयत । ततः खलु ते कौटुम्बिकपुरुषा यावत् प्रतिश्रुत्य
लोकत्रये बलवन्तश्च अतुलबलशालिनेमिनाथयुक्तलात्, ये ते तथा तेषाम् । शेषं स्रुगमम् ॥ १॥
प्रवीण हो गया । पचास राज कन्याओंके साथ एक दिनमें उसका विवाह हुआ ' तथा उसको पचास-पचास दहेज मिला । अनन्तर पूर्वजन्म उपार्जित पुण्यसे मिले हुए पाँच इन्द्रियोंके सुखोंका अनुभव करता हुआ अपने महलमें उत्सव आदिके साथ रहने लगा ॥ १ ॥
For Private and Personal Use Only
એક દિવસમાં તેનાં લગ્ન થયાં અને પચાસ પચાસ દહેજ મળ્યા. પછી પૂજન્મ ઉપાર્જિત પુણ્યથી મળેલાં પાંચે ઇન્દ્રિયાનાં સુખાના અનુભવ કરતેા તે પેાતાના અહેલમાં માનદ ઉત્સવમાં રહેવા લાગ્યા. (૧).