________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दरबोधिनी टीका वर्ग ५ अभ्य. १ निषेध
मूलम् -
तणं अरहा अरिनेमी अण्णया कथाइ बारवईओ नयरीओ जात्र बहिया जणवयविहारं विहरइ । निसढे कुमारे समणोवासए जाए अमियजीवाजीवे जाव विहरइ । तपणं से निसढे कुमारे अण्णया कयाइ जेणेव पोसहसाला तेणेव उवागच्छ, उत्रागच्छिता जाव दन्मसंथारोवगए विहरइ । तएगं निसदस्स कुमारस्स पुत्ररत्तावरत० धम्मजागरियं जागरमाणस्स इमेयारूवे
छाया
ततः खलु अर्हन् अरिष्टनेमिरन्यदा कदाचित् द्वारावत्या नगर्यां यावत् बहिर्जन पदविहारं विहरति । निषधः कुमारः श्रमणोपासको जातः अभिगतजीवाजीवो यावद् विहरति । ततः खलु सं निषधः कुमारः अन्यदा कदाचित् यत्रैव पोषधशाला तत्रैत्रोपागच्छति, उपागत्य याबद् दर्भसंस्तारोपगतो विरहति । ततः खलु तस्य निषधस्य कुमारस्य पूर्वरात्रापर
४३७
भगवान कहते हैं—
हाँ; वरदत्त ! यह निषघ कुमार अनगार बन सकेगा । वरदत्त कहते हैं—
हे भदन्त ! आप जो कहते हैं वह सत्य ही है; ऐसा कहकर वरदेव air आत्माको तप संयमसे भावित करते हुए विचरने लगे ॥ ३ ॥
लगवान उडे छे:
હે વરદત્ત ! હા, આ નિયમાર અનગાર ખંનવામાં સમય છે.
स
वरदत्त हे छे:--
ભદન્ત ! આપ કહેા છે તેમજ છે. એમ કહીને વદ્વત્ત TERME આત્માને તપ-સચમ વડે ભાવિત કરતાં વિચરવા લાગ્યા. (૨).
For Private and Personal Use Only
અગા Selhi: