Book Title: Nirayavalika Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४०
५ वृष्णिदशावत्र 'तत्थ णं देवाणं तेत्तीसं सागरोवमा ठिई पण्णत्ता । तत्थ पं. निसढस्स वि देवस्स तेत्तीसं सागरोवमाइं ठिई पनत्ता। से गं भंते ! निसढे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिइ ? कहिं उपवजिहिइ ? वरदत्ता ! इहेव जंबूद्दीवे दीवे महाविदेहे वासे उनाए नयरे विसुद्ध पिइवंसे रायकुले पुत्तत्ताए पञ्चायाहिइ । तएणं से उम्मुक्कबालभावे विण्णयपरिणयमिचे जोव्यजगमणुप्पत्ते तहारूवाणं थेराणं अंतिए केवलबोहिं बुझिहिइ, बुज्झित्ता अगाराओ अणगारियं पवजिहिइ । से णं तत्थ अणगारे भविस्सइ इरियासमिए जाव गुत्तबंभयारी । से ण तत्थ बहूई चउत्थछट्ठमदसमदुवालसेहि मासद्धमासखमणेहि विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाइं सामण्णपरियागं पाउणिस्सइ, पाउणित्ता मासियाए संलेहणाए अत्ताणं भूमिहिइ, झमित्ता सहि भत्ताइं अणसणाए छेदिहिइ । जस्सट्टाए कीरइ णग्गभावे मुंडभावे अण्हाणए जाव अदंतवणए अच्छत्तए अणोवाहणए फलहसेज्जा कठुसेजा चन्द्र-सूर्य-ग्रह-नक्षत्र-तारारूपाणां सौधर्मेशान० यावद् अच्युतं त्रीणि च अष्टादशोत्तराणि ग्रैवेयकविमानावासशतानि व्यतिवर्त्य सर्वार्थसिद्धविमाने देवत्वेनोपपनः । तत्र खलु देवानां त्रयस्त्रिंशत् सागरोपमा स्थितिः प्रज्ञता। तत्र खलु निषधस्यापि देवस्य त्रयस्त्रिंशतः सागरोपमानि स्थितिः प्रज्ञता । सखल भदन्त ! निषधो देवस्तस्माद देवलोकाद आयुःक्षयेण भवक्षयेण स्थितिक्षयेण अनन्तरं चयं च्युत्वा क्य गमिष्यति ? क्व उपपत्स्यते ? वरदत्त ! इहैव जम्बूद्वीपे द्वीपे महाविदेहे वर्षे उन्नाते नगरे विशुद्ध पितृवंशे राजकुले पुत्रतया प्रत्यायास्यति । ततः खलु स उन्मुक्तबालभावः विज्ञातपरिणतमात्रः यौवनकमनुमाप्तः तथारूपाणां स्थविराणामन्तिके केवलबोधि बुद्ध्वा अगाराद् अनगारतां प्रजिष्यति । स खलु तत्राऽनगारो भविष्यति, ईर्यासमितो यावद् गुप्तब्रह्मचारी । स खलु तत्र बहूनि चतुर्थषष्ठाष्टमदशमद्वादशै सार्द्धमासक्षपणैः विचित्रैः तपःकर्ममिरात्मानं भावयन् बहुनि वर्षाणि
For Private and Personal Use Only

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479