Book Title: Nirayavalika Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
सुन्दरबोधिनो रोका वर्ग ५ मध्य. १ निषध भत्ताई अणसणाए छेदेइ, आलोइयपडिकंते सामाहिपत्ते अणुपुबीए कालगए। तए णं से वरदत्ते अणगारे निसढं अणगारं कालगतं जाणित्ता जेणेव अरहा अरिटनेमी तेणेव उगच्छइ, उवागच्छित्ता जाव एवं वयासी एवं खलु देवाणुप्पियाणं अंतेवासी निसढे नामं अणगारे पगइभदए जाब विणीए, से णं भंते ! निसढे अणगारे कालमासे कालं किच्चा कहिं गए ? कहिं उपवने ? वरदत्ताइ ! अरहा अरिहनेमी वरदत्तं अणगारं एवं वयासी-एवं खलु वरदत्ता । ममं अंतेवासी निसढे नाम अणगारे पगइभद्दे जाव विणीए ममं तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एकारस अंगाई अहिजित्ता बहुपडिपुण्णाई नववासाइं सामण्णपरियागं पाउणित्ता बायालीसं भत्ताइं अणसणाए छेदेत्ता आलोइयपडिक्कते सामाहिपत्ते कालमासे कालं किच्चा उडू चंदिमसूरियगहनक्खत्ततारारूवाणं सोहम्मीसाणं जाव अच्चुते तिण्णि य अट्ठारसुत्तरे गेविजविमाणावाससए वीतिवतित्ता सव्वसिद्धविमाणे देवत्ताए उपवण्णे। चतुर्थ षष्ठ यावद् विचित्रैः तपाकर्ममिरात्मानं भावयन् बहुप्रतिपूर्णानि नव वर्षाणि श्रामण्यपर्यायं पालयति, चनारिंशद् भक्तानि अनशनेन छिनत्ति, आलोचितप्रतिक्रान्तः समाधिमाप्तः आनुपूर्व्या कालगतः। ततः खलु स वरदत्तोऽनगारो निषधमनगारं कालगतं ज्ञात्वा यत्रैव अर्हन् अरिष्टनेमिस्तत्रैवोपागच्छति, उपागत्य यावद् एवमवादी-एवं खलु देवानुपियाणामन्तेवासी निषधो नाम अनगारः प्रकृतिभद्रको यावद् विनीतः । स खलु भदन्त ! निषधोऽनगारः कालमासे कालं कला का गतः ? क्व उपपन्नः ? वरदत्त ! इति अईन् अरिष्टनेमिः वरदत्तमनगारमेवमादीव-एवं खलु वरदत्त ! ममान्तेवासी निषधो नाम अनगारः प्रकृतिभद्रो यावद् विनीतो मम तथारूपाणां स्थविराणामन्तिके सामायिकादीनि एकादशाङ्गानि अधीत्य बहुपतिपूर्णानि नव वर्षाणि श्रामण्यपर्यायं पालयिबा द्विचनारिंशद् भक्तानि अनशनेन छिचा आलोचितमतिक्रान्तः समाधिमाप्तः कालमासे कालं कला ऊर्षे
For Private and Personal Use Only

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479