Book Title: Nirayavalika Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२७
अन्दरबोधिनी टोका वर्ग ५ अन्य. १ निषध रोहीडए नयरे महब्बले नाम राया, पउमावई नामं देवी, अन्नया कयाइ तंसि तारिसगंसि सयणिज्जंसि सीहं मुमिणे, एवं जम्मणं माणियध्वं जहा : महब्बलस्स, नवरं वीरंगओ नाम, बत्तीसओ दाओ, बत्तोसाए रायवरकन्नगा
णं पाणिं जाय उवगिजमाणे २ पाउसवरिसारत्तसरयहेमंतवसन्तगिम्हपजते छप्पिं उऊ जहाविभवेणं मुंजमाणे २ कालं गालेमाणे इडे सद्दे जाव विहरइ । तेणं कालेणं २ सिद्धत्था नाम आयरिया जाइसंपन्ना जहा केसी, नवरं बहुस्सुया बहुपरिवारा जेणेव रोहीडए नयरे जेणेव मेहबन्ने उज्जाणे जेणेव मणिदत्तस्य जक्खस्स जक्खाययणे तेणेव उवागया, अहापडिरूवं जाव विहरंतिः परिसा निग्गया । तएणं तस्स वीरंगणस्य कुमारस्य उप्पिं पासायवरगतस्स तं महया जणसई च जहा जमाली निग्गओ धर्म सोच्चा जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि जहा जमाली तहेव निक्खंतो जाव अणगारे जाए जाव गुत्तवंभपृच्छा यथा सूर्याभस्य । एवं खलु वरदत्त ! तस्मिन् काले तस्मिन् समये इहैव जम्बूद्वीपे द्वीपे भारते वर्षे रोहीतकं नाम नगरमभवत्, झरस्तिमितसमृद्धम्० मेघवर्णमुद्यानं, मणिदत्तस्य यक्षस्य यक्षायतनम् । तत्र खलु रोहीतके नगरे महाबलो नाम राजा, पद्मावती नाम देवी, अन्यदा कदाचित तस्मिन् तादृशे शयनीये सिंह खप्ने०, एवं जन्म भणितव्यं यथा महाबलस्य, नवरं वीरंगतो नाम, द्वात्रिंशद् दायाः, द्वात्रिंशतो राजकन्यकानां पाणिं यावद् उपगोयमानः २ पावर्षा रात्रशर मन्तग्रीष्मवसन्तान् षडपि ऋतून् यथाविभवेन भुञ्जानः इष्टान् शब्दान् यावद् विहरति । तस्मिन् काले तस्मिन् समये सिद्धार्थी नाम आचार्या जातिसम्पन्ना यथा केशी, नवरं बहुश्रुता बहुपरिवारा यत्रैव रोहीतकं नगरं यत्रैव मेघवर्णमुद्यानं यत्रैव मणिदत्तस्य यक्षस्य यक्षायतनं तत्रैवोपागतः, यथामतिरूपं यावद् विहरति, परिषद् निर्गता । ततः खलु तस्य वीरंगतस्य कुमारस्य उपरिमासादवरगतस्य तं महाजन
For Private and Personal Use Only

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479