________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुन्दरबोधिनी टोका वर्ग ५ अध्य. १ निषध
४२९
निसढेणं कुमारेणं अयमेयारुवा ओराला मणुयइड्डी लद्धा ३ । पभू र्णं भंते ! निसढे कुमारे देवाणुप्पियाणं अंतिए जाव पव्वइत्तए ? हंता पभू । से एवं भंते ! २ इय वरदत्ते अणमारे जाव अप्पाणं भावेमाणे विहरइ ॥ २ ॥
तदेवं खलु वरदत्त ! निसधेन कुमारेण इयमेतद्पा उदारा मनुष्यऋद्धिर्लब्धा ३ । प्रभुः खलु भदन्त ! निषधः कुमारो देवानुप्रियाणामन्ति के यावत् मत्रजितुम् ? इन्त प्रभुः । स एवं भदन्त १ २ इति वरदत्तोऽनगारो यावदात्मानं भावयन् विहरति ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
टीका
' तेणं कालेणं ' इत्यादि । व्याख्या स्पष्टा ॥ २ ॥
"
तणं कालेणं त्याहि.
' तेणं कालेणं ' इत्यादि -
उस काल उस समय में दस धनुष प्रमाण शरीरवाले धर्मके आदिकर अर्हत अरिष्टनेमि उस द्वारका नगरीमें पधारे । परिषद उनके दर्शन निमित्त अपने २ घर से निकली | भगवानके आनेका समाचार सुनकर कृष्ण वासुदेवने हृष्टतुष्ट हृदयसे कौटुम्बिकपुरुषों को बुलवाया और इस प्रकारकी आज्ञा दी
›
તે કાળ તે સમયે દશ ધનુષના જેટલાં પ્રમાણુ ( માપ ) ના શરીરવાળા ધર્મના આદિકર અર્હત્ અરિષ્ટનેમી તે દ્વારકા નગરીમાં પધાર્યા. પરિષદ્ તેમના દન નિમિત્તે પાતપેાતાને ઘેરથી નીકળી. ભગવાનના આવ્યાના સમાચાર સાંભળી કૃષ્ણવાસુદેવે હૃષ્ટ તુષ્ટ હૃદયથી કૌટુંબિક પુરૂષોને એલાવ્યા અને આ પ્રકારે આજ્ઞા આપી.
For Private and Personal Use Only