Book Title: Nirayavalika Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 452
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सुन्दरबोधिनी टोका वर्ग ५ अध्य. १ निषध ४२९ निसढेणं कुमारेणं अयमेयारुवा ओराला मणुयइड्डी लद्धा ३ । पभू र्णं भंते ! निसढे कुमारे देवाणुप्पियाणं अंतिए जाव पव्वइत्तए ? हंता पभू । से एवं भंते ! २ इय वरदत्ते अणमारे जाव अप्पाणं भावेमाणे विहरइ ॥ २ ॥ तदेवं खलु वरदत्त ! निसधेन कुमारेण इयमेतद्पा उदारा मनुष्यऋद्धिर्लब्धा ३ । प्रभुः खलु भदन्त ! निषधः कुमारो देवानुप्रियाणामन्ति के यावत् मत्रजितुम् ? इन्त प्रभुः । स एवं भदन्त १ २ इति वरदत्तोऽनगारो यावदात्मानं भावयन् विहरति ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir टीका ' तेणं कालेणं ' इत्यादि । व्याख्या स्पष्टा ॥ २ ॥ " तणं कालेणं त्याहि. ' तेणं कालेणं ' इत्यादि - उस काल उस समय में दस धनुष प्रमाण शरीरवाले धर्मके आदिकर अर्हत अरिष्टनेमि उस द्वारका नगरीमें पधारे । परिषद उनके दर्शन निमित्त अपने २ घर से निकली | भगवानके आनेका समाचार सुनकर कृष्ण वासुदेवने हृष्टतुष्ट हृदयसे कौटुम्बिकपुरुषों को बुलवाया और इस प्रकारकी आज्ञा दी › તે કાળ તે સમયે દશ ધનુષના જેટલાં પ્રમાણુ ( માપ ) ના શરીરવાળા ધર્મના આદિકર અર્હત્ અરિષ્ટનેમી તે દ્વારકા નગરીમાં પધાર્યા. પરિષદ્ તેમના દન નિમિત્તે પાતપેાતાને ઘેરથી નીકળી. ભગવાનના આવ્યાના સમાચાર સાંભળી કૃષ્ણવાસુદેવે હૃષ્ટ તુષ્ટ હૃદયથી કૌટુંબિક પુરૂષોને એલાવ્યા અને આ પ્રકારે આજ્ઞા આપી. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479