Book Title: Nirayavalika Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 448
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .सुन्दरबोधिनी टोका वर्ग ५ अभ्य. १ निषध ४२५ उवागच्छित्तातं सामुदाणियं भेरी महया २ सद्देणं तालेइ, तएणं तीसे सामुदाणियाए भेरीए महया २ सद्देण तालियाए समाणीए समुद्दविजयपामोक्खा दस दसारा देवीओ उण भाणियव्याओ जाव अणंगसेणापामोक्खा अणेगा गणियासहस्सा, अन्ने य बहवे राईसर जाव सत्यवाहप्पभिईओ ण्हाया जाव पायच्छित्ता सव्यालंकारविभूसिया जहा विभवडिसकारसमुदएणं, अप्पेगइया हयगया जाव पुरिसवग्गुरापरिक्खित्ता० जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति, उवागच्छित्ता करतल० कण्हं वासुदेवं जएणं विजएणं वद्धाति । तए णं से कण्हे वासुदेवे कोडंबियपुरिसे एवं वयासी खिप्पामेव भो देवाणुप्पिया ! आभिसेकं हत्थिरयणं कप्पेह हयगयरहपवरजाव पञ्चप्पिणंति । तएणं से कण्हे वासुदे वे मज्जणघरे जाव दुरूढे, अट्ठमंगलगा, जहा कूणिए, सेयवरचामरेहि उद्धूयमाणेहि २ समुद्दविजयपामोक्खेहिं दसारेहिं जाव सत्थवाहप्पभिईहिं सद्धिं संपरिखुडे सचिड्ढोए जाव रवेणं बारवईनयरीमज्झंयत्रैव सभायां सुधर्मायां सामुदानिकी मेरी तत्रैवोपागच्छन्ति, उपागत्य तां सामुदानिकी भेरी महता २ शब्देन ताडयन्ति । ततः खलु तस्यां सामुदानिक्यां भेर्या महता २ शब्देन ताडितायां सत्यां समुद्रविजयममुखा दश दशाहर्हाः, देव्यः पुनर्भणितव्याः, यावद् अनङ्गसेनाप्रमुखानि अनेकानि गणिकासहस्राणि, अन्ये च बहवो राजेश्वर० यावत् सार्थवाहप्रभृतयः स्नाताः यावत् कृतप्रायश्चित्ताः सर्वालंकारविभूषिता यथाविभवऋद्धिसत्कारसमुदयेन अप्येकके हयगताः यावत् पुरुषवागुरापरिक्षिप्ता यत्रैव कृष्णो वासुदेवस्त. त्रैवोपागच्छन्ति, उपागत्य करतल० कृष्णं वासुदेवं जयेन विजयेन वर्द्धयन्ति । ततः खलु कृष्णो वासुदेवः कौटुम्बिकपुरुषानेवमवादीत्-क्षिप्रमेव भो देवानु. प्रियाः ! आभिषेक्यं हस्तिरत्नं कल्पयध्वम् , हय-गज-रथ प्रवरान् यावत् . प्रत्यर्पयन्ति । ततः खलु स कृष्णो वासुदेवो मज्जनगृहे यावद् दूरूढः अष्टाष्टमङ्गलकानि, यथा कूणिकः, श्वेतवरचामरैरुद्धयमानः २ समुद्रविजयप्रमुखैः ५४ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479