________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.सुन्दरबोधिनी टोका वर्ग ५ अभ्य. १ निषध
४२५
उवागच्छित्तातं सामुदाणियं भेरी महया २ सद्देणं तालेइ, तएणं तीसे सामुदाणियाए भेरीए महया २ सद्देण तालियाए समाणीए समुद्दविजयपामोक्खा दस दसारा देवीओ उण भाणियव्याओ जाव अणंगसेणापामोक्खा अणेगा गणियासहस्सा, अन्ने य बहवे राईसर जाव सत्यवाहप्पभिईओ ण्हाया जाव पायच्छित्ता सव्यालंकारविभूसिया जहा विभवडिसकारसमुदएणं, अप्पेगइया हयगया जाव पुरिसवग्गुरापरिक्खित्ता० जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति, उवागच्छित्ता करतल० कण्हं वासुदेवं जएणं विजएणं वद्धाति । तए णं से कण्हे वासुदेवे कोडंबियपुरिसे एवं वयासी खिप्पामेव भो देवाणुप्पिया ! आभिसेकं हत्थिरयणं कप्पेह हयगयरहपवरजाव पञ्चप्पिणंति । तएणं से कण्हे वासुदे वे मज्जणघरे जाव दुरूढे, अट्ठमंगलगा, जहा कूणिए, सेयवरचामरेहि उद्धूयमाणेहि २ समुद्दविजयपामोक्खेहिं दसारेहिं जाव सत्थवाहप्पभिईहिं सद्धिं संपरिखुडे सचिड्ढोए जाव रवेणं बारवईनयरीमज्झंयत्रैव सभायां सुधर्मायां सामुदानिकी मेरी तत्रैवोपागच्छन्ति, उपागत्य तां सामुदानिकी भेरी महता २ शब्देन ताडयन्ति । ततः खलु तस्यां सामुदानिक्यां भेर्या महता २ शब्देन ताडितायां सत्यां समुद्रविजयममुखा दश दशाहर्हाः, देव्यः पुनर्भणितव्याः, यावद् अनङ्गसेनाप्रमुखानि अनेकानि गणिकासहस्राणि, अन्ये च बहवो राजेश्वर० यावत् सार्थवाहप्रभृतयः स्नाताः यावत् कृतप्रायश्चित्ताः सर्वालंकारविभूषिता यथाविभवऋद्धिसत्कारसमुदयेन अप्येकके हयगताः यावत् पुरुषवागुरापरिक्षिप्ता यत्रैव कृष्णो वासुदेवस्त. त्रैवोपागच्छन्ति, उपागत्य करतल० कृष्णं वासुदेवं जयेन विजयेन वर्द्धयन्ति । ततः खलु कृष्णो वासुदेवः कौटुम्बिकपुरुषानेवमवादीत्-क्षिप्रमेव भो देवानु. प्रियाः ! आभिषेक्यं हस्तिरत्नं कल्पयध्वम् , हय-गज-रथ प्रवरान् यावत् . प्रत्यर्पयन्ति । ततः खलु स कृष्णो वासुदेवो मज्जनगृहे यावद् दूरूढः अष्टाष्टमङ्गलकानि, यथा कूणिकः, श्वेतवरचामरैरुद्धयमानः २ समुद्रविजयप्रमुखैः
५४
For Private and Personal Use Only