SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२६ ५ वृष्णिदशा सूत्र मज्झेण सेसं जहा कूणिओ जाव पज्जुवासइ । तए णं तस्स निसदस्स कुमारस्त उपि पासायवरगयस्स तं महया जणसद्दं च जहा जमाली जाव धम्मं सोचा निसम्म वंदइ नमसर, वंदित्ता नमंसित्ता एवं वयासी - सद्दहामि णं भंते ! निग्गंथं पावयणं जहा चित्तो जाव सावगघम्मं पडिवज्जइ, पडिवज्जित्ता पडिगए । तेणं कालेणं २ अरहओ अरिट्ठनेमिस्स अंतेवासी वरदत्ते नामं अणगारे उराले जाव विहरइ । तएणं से वरदत्ते अणगारे निसढं कुमारं पास, पासिता जायसडे जाव पज्जुवासमाणे एवं वयासी अहो णं भंते ! निसते कुमारे इट्ठे इरूवे कंते कंतरूवे एवं पिए० मणुन्नए० मणामे मणामरूवे सोमे सोमरूवे पियदंसणे सुरूवे । निसढेणं भंते ! कुमारेणं अयमेयारूवे माणुवइडी किण्णा लद्धा किणा पत्ता ? पुच्छा जहा सूरियाभस्स, एवं खलु वरदत्ता ! तेणं कालेणं २ इहेब जंबूदीवे दीवे भारहे वासे रोहीडए नामं नवरे होत्था, रिद्धत्थिमियसमिद्धे०, मेहवने उज्जाणे, मणिदत्तस्स जक्खस्स जक्खाययणे । तत्थ णं दशभिर्दशार्हेयवत् सार्थवाहमभृतिभिः सार्द्धं संपरिवृतः सर्वऋद्धया यावत् रवेण यावत् द्वारावतीनगरीमध्यमध्येन शेषं यथा कूणिको यावत् पर्युपास्ते । ततः खलु तस्य निषधस्य कुमारस्योपरिप्रासादवरगतस्य तं महाजनशब्द च यथा जमालियवद् धर्म श्रुखा निशम्य वन्दते नमस्यति, वन्दित्वा नमस्थिखा एवमवादीत् — श्रद्दधामि खल भदन्त । निर्ग्रन्थं प्रवचनं यथा चित्तो० यावत् श्रावकधर्मे प्रतिपद्यते, प्रतिपद्य प्रतिगतः । अनगारः उदारो यावद् विहरति । ततः स पश्यति, दृष्ट्वा जातश्रद्धो यावत् पर्युपासीन भदन्त ! निषधः कुमार इष्ट इष्टरूपः कान्तः मनोज्ञो० मनोऽमो मनोऽमरूपः सोमः सोमरूपः प्रियदर्शनः सुरूपः । निषधेन भदन्त ! कुमारेण अयमेतद्रूपा मानुष्यऋद्धिः कथं लब्धा ? कथं प्राप्ता ? तस्मिन् काले तस्मिन् समयेऽर्हतोऽरिष्टनेमेरन्तेवासी वरदत्तो नाम वरदत्तोऽनगारो निषधं कुमारं एवमवादीत् - अहो ! खलु कान्तरूपः, एवं प्रियो० For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy