Book Title: Nirayavalika Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ वृष्णिशास्त्र पासादीया दरिसणिज्जा अभिरूवा पडिरूषा । तीसे णं बारवईए नयरीए बहिया उत्तरपुरस्थिमे दिसीमाए; एत्थ णं रेवए नाम पव्वए होत्था, तुंगे गगणतलमणुलिहंतसिहरे नाणाविहरुक्खगुच्छगुल्मलतावल्लीपरिगताभिरामे हंस-मिय-मयूर-कोंच-सारस-चक्कषाग-मयणसाला-कोइलकुलोववेए अणेगतडकडगवियरओझरपवायपुम्भारसिहरपउरे अच्छरगणदेवसंघचारणविजाहरमिहुणसंनिविन्ने निञ्चच्छणए दसारवरवीरपुरिसतेलोक्कबलवगाणं सोमे सुभए पियदंसणे सुरूवे पासाईए जाव पडिरूवे । तत्थ णं रेवयगस्स पव्ययस्स अदरसामंते एस्थ णं नंदणवणे नामं उज्जाणे होत्था, सब्बोउयपुप्फ जाव दरिसणिज्जे । तत्थणं नंदणवणे उजाणे सुरप्पियस्स जक्खस्स जक्खाययणे होत्था चिराईए जाव बहुजणो आगम्म अच्चेइ सुरप्पियं जक्खाययणं । से णं सुरप्पिए जक्खाययणे एगेणं महया वणसंडेणं सव्वओ समंता संपरिक्खित्ते जहा पुण्णभद्दे जाव सिलावट्टए । तत्थ ण बारवईए
लोकभूता प्रासादीया दर्शनीया अमिरूपा प्रतिरूपा। तस्याः खलु द्वारावत्याः नगर्या बहिरुत्तरपौरस्त्ये दिग्भागे; अत्र खलु रैवतो नाम पर्वतोऽभवत् , तुङ्गो गगनतळमनुलिहच्छिखरः नानाविधवृक्षगुच्छगुल्मलतावल्लीपरिगताभिरामः हंसमृगमयूरक्रौञ्चसारसचक्रवाकमदनशालाकोकिलकुलोपपेतः, अनेकतटकटकविवरावझरप्रपातमाग्भारशिखरमचुरः अप्सरोगणदेवसंघ-चारण विद्याधरमिथुनसनिचीर्णः, नित्यक्षणका, दशार्हवरवीरपुरुषत्रैलोक्यबलवतां सोमः शुभः प्रियदर्शनः सुरूपः प्रासादीयो यावत् प्रतिरूपः । तस्य खलु रैवतकस्य पर्वतस्य अदूरसामन्ते; अत्र खलु नन्दनवनं नाम उद्यानम् अभवत् , सर्वऋतु पुष्प० यावद् दर्शनीयम् । तत्र खलु नन्दनवने उद्याने सुरप्रियस्य यक्षस्य यक्षायतनमभवत्, चिरातीतं, यावद् बहुजन आगम्य अर्चयति सुरमियं यक्षायतनम् । तत् खलु सुरपियं यक्षायतनम् एकेन महता वनषण्डेन सर्वतः समन्तात् संपरिसिप्तम् यथा पूर्णभद्रो यावत् शिलापट्टकः । तत्र खलु
For Private and Personal Use Only

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479