________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ वृष्णिशास्त्र पासादीया दरिसणिज्जा अभिरूवा पडिरूषा । तीसे णं बारवईए नयरीए बहिया उत्तरपुरस्थिमे दिसीमाए; एत्थ णं रेवए नाम पव्वए होत्था, तुंगे गगणतलमणुलिहंतसिहरे नाणाविहरुक्खगुच्छगुल्मलतावल्लीपरिगताभिरामे हंस-मिय-मयूर-कोंच-सारस-चक्कषाग-मयणसाला-कोइलकुलोववेए अणेगतडकडगवियरओझरपवायपुम्भारसिहरपउरे अच्छरगणदेवसंघचारणविजाहरमिहुणसंनिविन्ने निञ्चच्छणए दसारवरवीरपुरिसतेलोक्कबलवगाणं सोमे सुभए पियदंसणे सुरूवे पासाईए जाव पडिरूवे । तत्थ णं रेवयगस्स पव्ययस्स अदरसामंते एस्थ णं नंदणवणे नामं उज्जाणे होत्था, सब्बोउयपुप्फ जाव दरिसणिज्जे । तत्थणं नंदणवणे उजाणे सुरप्पियस्स जक्खस्स जक्खाययणे होत्था चिराईए जाव बहुजणो आगम्म अच्चेइ सुरप्पियं जक्खाययणं । से णं सुरप्पिए जक्खाययणे एगेणं महया वणसंडेणं सव्वओ समंता संपरिक्खित्ते जहा पुण्णभद्दे जाव सिलावट्टए । तत्थ ण बारवईए
लोकभूता प्रासादीया दर्शनीया अमिरूपा प्रतिरूपा। तस्याः खलु द्वारावत्याः नगर्या बहिरुत्तरपौरस्त्ये दिग्भागे; अत्र खलु रैवतो नाम पर्वतोऽभवत् , तुङ्गो गगनतळमनुलिहच्छिखरः नानाविधवृक्षगुच्छगुल्मलतावल्लीपरिगताभिरामः हंसमृगमयूरक्रौञ्चसारसचक्रवाकमदनशालाकोकिलकुलोपपेतः, अनेकतटकटकविवरावझरप्रपातमाग्भारशिखरमचुरः अप्सरोगणदेवसंघ-चारण विद्याधरमिथुनसनिचीर्णः, नित्यक्षणका, दशार्हवरवीरपुरुषत्रैलोक्यबलवतां सोमः शुभः प्रियदर्शनः सुरूपः प्रासादीयो यावत् प्रतिरूपः । तस्य खलु रैवतकस्य पर्वतस्य अदूरसामन्ते; अत्र खलु नन्दनवनं नाम उद्यानम् अभवत् , सर्वऋतु पुष्प० यावद् दर्शनीयम् । तत्र खलु नन्दनवने उद्याने सुरप्रियस्य यक्षस्य यक्षायतनमभवत्, चिरातीतं, यावद् बहुजन आगम्य अर्चयति सुरमियं यक्षायतनम् । तत् खलु सुरपियं यक्षायतनम् एकेन महता वनषण्डेन सर्वतः समन्तात् संपरिसिप्तम् यथा पूर्णभद्रो यावत् शिलापट्टकः । तत्र खलु
For Private and Personal Use Only