________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका धर्म ५ अभ्य. १ मिषध नयरीए कण्हे नाम वासुदेवे राया होत्या जाव पसासेमाणे विहरइ । से णं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं, बलदेवपामोक्खाणं पंचण्डं महावीराणं, उग्गसेणपामोक्खाणं सोलसण्हं रायसहस्साणं, पज्जुण्णपामोक्खाणं अछुट्टाणं कुमारकोडीणं, संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं, वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं, महासेणपामोक्खाणं छप्पन्नाए बलबगसाहस्सीणं रुप्पिणिपामोक्खाणं सोलसण्हं देवीसाहस्सीणं, अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं, अण्णेसिं च बहूणं राईसर जाव सत्यवाहप्पमिईणं वेयगिरिसागरमेरागस्स दाहिणड्डभरहस्स आहेवच्चं जाव विहरइ । तत्थणं बारवईए नयरीए बलदेवे नामं राया होत्था, महया जाव रज्जं पसासेमाणे विहरइ । तस्स णं बलदेवस्स रण्णो रेवई नामं देवी होत्था, सोमाला जाव विहरइ । तएणं सा रेवई देवी अण्णया कयाइ तंसि तारिद्वारावत्यां नगर्या कृष्णो नाम वासुदेवो राजाऽभवत् यावत् प्रशासद् विहरति । स खलु तत्र समुद्रविजयप्रमुखानां दशानां दशार्हाणां, बलदेवप्रमुखानां पञ्चानां महावीराणाम् , उग्रसेनपमुखानां षोडशानां राजसहस्राणां, प्रद्युम्नममुखानाम् अध्युष्टानां (सार्द्धतृतीयानां ) कुमारकोटीनां, शाम्बप्रमुखानां षष्टथाः दुर्दान्तसहस्राणं, वीरसेनप्रमुखानामेकविंशत्याः वीरसहस्राणां, महासेनप्रमुखानां षट्पञ्चाशतो बलवत्सहस्राणां, रुक्मिणीपमुखानां षोडशानां देवीसाहस्रोणाम् , अनङ्गसेनाप्रमुखानामनेकासां गणिकासाहस्रीणाम् , अन्येषां च बहूनां राजेश्वर० यावत् सार्थवाहप्रभृतीनां वैतादयगिरिसागरमर्यादस्य दक्षिणा भरतस्याधिपत्यं यावद् विहरति । तत्र खलु द्वारावत्यां नगाँ बलदेवो नाम राजाऽभवद , महता यावद् राज्यं प्रशासद् विहरति । तस्य खलु बलदेवस्य राज्ञो रेवती नाम देव्यभवत् मुकुमारपाणिपादा यावद् विहरति । ततः खलु सा रेवती देवी अन्यदा कदाचित् वाशे शयनीये
For Private and Personal Use Only