Book Title: Nirayavalika Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 420
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टोका वर्ग ४ अध्य. १ श्री देवी ३९७ सिरिवर्डिसए विमाणे सभाए मुहम्माए सिरिसि सीहासणंसि चउहि सामा णियसाहस्सेहिं चउहिं महत्तरियाहिं सपरिवाराहिं जहा बहुपुत्तिया जाव नट्टविहिं उवदंसित्ता पडिगया । नवरं [ दारय ] दारियाओ नत्थि । पुत्वभवपुच्छा । एवं खलु गोयमा ! तेणं कालेणं २ रायगिहे नयरे गुणसिलए चेइए जियसत्तू राया । तत्थं गं रायगिहे नयरे सुदंसणे नामं गाहावई परिवसइ, अड्डे । तस्स णं सुदंसणस्स गाहावइस्स पिया नामं भारिया होत्था सोमाला । तस्स णं सुदंसणस्स गाहावइस्स धूया पियाए गाहावइणीए अत्तया भूया नाम दारिया होत्था वुड्डा बुट्टकुमारी जुण्णा जुण्णकुमारी पडियपुयत्थणी वरगपरिवज्जिया यावि होत्था । तेणं कालेणं २ पासे अरहा पुरिसादाणीए जाव नवरयणिए, वण्णओ सो चेव, समोसरणं, परिसा निग्गया । तरणं सा भूया दारिया इमोसे कहाए लट्ठा समाणी हट्टतुट्ठा जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी-एवं खलु अम्मताओ ! श्रियि सिंहासने चतुर्भिः सामानिकसहस्रैः चतप्रभिमहत्तरिकामिः सपरिवाराभिः यथा बहुपुत्रिका यावद् नाट्यविधिमुपदर्य प्रतिगता । नवरं [दारक'] दारिका न सन्ति । पूर्वभवपृच्छा । एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये राजगृहं नगरं, गुणशिलं चैत्यं, जितशत्रू राजा । तत्र खलु राजगृहे नगरे सुदर्शनो नाम गाथापतिः परिवसति, आब्यः । तस्य खल सुदर्शनस्य गाथापतेः प्रिया नाम भार्या अभवत् सुकुमारा । तस्य खलु सुदर्शनस्य गाथापतेः दुहिता प्रियाया गाथापतिकाया आत्मजा भूता नाम दारिका-अभवत् वृद्धा वृद्धकुमारी जीर्णा जीर्णकुमारी पतितपुतस्तनी वरपरिवर्जिता चापि अभवत् । तस्मिन् काले तस्मिन् समये पार्थोऽईन् पुरुषादानीयो यावद् नवरनिको. वर्णकः. सएव, समवसरणं, परिषद् निर्गता । ततः खलु सा भूता दारिकाः अस्या: कथाया लब्धार्था सती दृष्टतुष्टा० यत्रैव अम्बापितरौ तत्रैव उपागच्छति, : उपागत्य एवमवादीद-एवं खलु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479