________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका वर्ग ४ अध्य. १ श्री देवी
४०९
कासे सिज्झिहि । एवं खलु जंबू ! निक्खेवओ । एवं सेसाणं वि नवहं भाणियव्वं, सरिसनामा विमाणा, सोहम्मे कप्पे, पुव्वभवे नयरचेइयपियमाईणं अप्पणो य नामादी जहां संगहणीए; सव्वा पासस्स अंतिए निक्खता । ताओ पुप्फचूलाणं सिस्सिणियाओ सरीरबाओसियाओ सव्वाओ अणंतरं चरं चइता महाविदेहे वासे सिज्झिर्हिति ॥ २ ॥
|| पुष्कचूलिया णामं चतुत्थवग्गो सम्मत्तो ॥ ४॥
सेत्स्यति । एवं खलु जम्बूः ! निक्षेपकः । एवं शेषाणामपि नवानां भणितव्यं, सदृशनामानि विमानानि, सौधर्मे कल्पे, पूर्वभवे नगरचैत्यपित्रादीनाम् आत्मनश्च नामादिर्यथा संग्रहण्याम्, सर्वाः पार्श्वस्यान्तिके निष्क्रान्ताः । ताः पुष्पचूलानां शिष्याः शरीरबाकुशिकाः सर्वा अनन्तरं चयं च्युला महाविदेहे वर्षे सेत्स्यन्ति ॥ २ ॥
टीका
6
6
तपणं से सुदंसणे' इत्यादि । अभुक्खड़ ' = अभ्युक्षति = अभिषिश्चति । चेएइ ' चेतर्यात = उपविशति । शेषं स्पष्टम् ॥
पुष्पचूलिकाख्यश्चतुर्थो वर्गः समाप्तः ॥ ४ ॥
4 तणं से' इत्यादि
उसके बाद उस सुदर्शन गाथापतिने स्नान की हुई तथा सभी अलङ्कारोंसे अलङ्कृत उस भूता दारिकाको शिबिकामें बैठाया । अनन्तर वह अपने सभी मित्र
'तपणं से' इत्याहि.
ત્યાર પછી તે સુદર્શન ગાથાપતિએ ભૂતા દ્વારિકા કે જે સ્નાન કરીને તથા તમામ અલંકારાથી વિભૂષિત હતી તેને તે શિખિકામાં બેસાડી. પછી તે
પર
For Private and Personal Use Only