SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टोका वर्ग ४ अध्य. १ श्री देवी ३९७ सिरिवर्डिसए विमाणे सभाए मुहम्माए सिरिसि सीहासणंसि चउहि सामा णियसाहस्सेहिं चउहिं महत्तरियाहिं सपरिवाराहिं जहा बहुपुत्तिया जाव नट्टविहिं उवदंसित्ता पडिगया । नवरं [ दारय ] दारियाओ नत्थि । पुत्वभवपुच्छा । एवं खलु गोयमा ! तेणं कालेणं २ रायगिहे नयरे गुणसिलए चेइए जियसत्तू राया । तत्थं गं रायगिहे नयरे सुदंसणे नामं गाहावई परिवसइ, अड्डे । तस्स णं सुदंसणस्स गाहावइस्स पिया नामं भारिया होत्था सोमाला । तस्स णं सुदंसणस्स गाहावइस्स धूया पियाए गाहावइणीए अत्तया भूया नाम दारिया होत्था वुड्डा बुट्टकुमारी जुण्णा जुण्णकुमारी पडियपुयत्थणी वरगपरिवज्जिया यावि होत्था । तेणं कालेणं २ पासे अरहा पुरिसादाणीए जाव नवरयणिए, वण्णओ सो चेव, समोसरणं, परिसा निग्गया । तरणं सा भूया दारिया इमोसे कहाए लट्ठा समाणी हट्टतुट्ठा जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी-एवं खलु अम्मताओ ! श्रियि सिंहासने चतुर्भिः सामानिकसहस्रैः चतप्रभिमहत्तरिकामिः सपरिवाराभिः यथा बहुपुत्रिका यावद् नाट्यविधिमुपदर्य प्रतिगता । नवरं [दारक'] दारिका न सन्ति । पूर्वभवपृच्छा । एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये राजगृहं नगरं, गुणशिलं चैत्यं, जितशत्रू राजा । तत्र खलु राजगृहे नगरे सुदर्शनो नाम गाथापतिः परिवसति, आब्यः । तस्य खल सुदर्शनस्य गाथापतेः प्रिया नाम भार्या अभवत् सुकुमारा । तस्य खलु सुदर्शनस्य गाथापतेः दुहिता प्रियाया गाथापतिकाया आत्मजा भूता नाम दारिका-अभवत् वृद्धा वृद्धकुमारी जीर्णा जीर्णकुमारी पतितपुतस्तनी वरपरिवर्जिता चापि अभवत् । तस्मिन् काले तस्मिन् समये पार्थोऽईन् पुरुषादानीयो यावद् नवरनिको. वर्णकः. सएव, समवसरणं, परिषद् निर्गता । ततः खलु सा भूता दारिकाः अस्या: कथाया लब्धार्था सती दृष्टतुष्टा० यत्रैव अम्बापितरौ तत्रैव उपागच्छति, : उपागत्य एवमवादीद-एवं खलु For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy