________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___४ पुष्पचूलिकासत्र पासे अरहा पुरिसादाणीए पुव्याणुपुरि चरमाणे जाव देवगणपरिखुडे विहरइ, तं इच्छामि णं अम्मयाओ ! तुम्भेहिं अब्भणुण्णाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदिया गमित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं ।
तए णं सा भूया दारिया ण्हाया० जाव सरीरा चेडीचक्कवालपरिकिण्णा साओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव वाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता धम्मियं जाणप्पवरं दुरूढा । तएणं सा भूया दारिया निययपरिवारपरिवुडा रायगिहं नयरं मझमज्झेण निग्गच्छइ, निग्गच्छित्ता जेणेव गुणमिलए चेइए तेणेव उवागच्छइ, उवागच्छित्ता छत्तादीए तित्थकरातिसए० पासइ, धम्मियाओ जाणप्पवराओ पच्चोरुहइ, पच्चोरुहिता चेडीचकवालपरिकिण्णा जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो जाव पज्जुवासइ । तएणं पासे अरहा पुरिसादाणीए भूयाए दारियाए तीसे महइ० धम्मकहा, धम्मं सोचा णिसम्म हट्ट वंदइ, वंदित्ता एवं वयासीसहहामि गं भंते ! निग्गंथं पावयणं जाव अन्भुअम्बतातौ ! पार्थोऽर्हन् पुरुषादानीयः पूर्वानुपूर्वी चरन् यावद् देवगणपरिवृतो विहरति, तद् इच्छामि खलु अम्बतातौ ! युवाभ्यामभ्यनुज्ञाता सती पार्श्वस्थाऽर्हतः पुरुषादानीयस्य पादवन्दनाय गन्तुम् , यथासुखं देवानुमिये ! मा प्रतिबन्धम् । ततः खलु सा भूता दारिका स्नाता यावत् सर्वालङ्कारविभूषितशरीरा चेटीचक्रवालपरिकीर्णा खस्माद् गृहात प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव बाह्योपस्थानशाला तत्रैवोपागच्छति, उपागत्य धार्मिक यानमपरं दूरूढा । ततः खलु सा भूता दारिका निजपरिवारपरिहता राजगृहं नगरं मध्यमध्येन निर्गच्छति, निर्गत्य यत्रैव गुणशिलं चैत्यं तत्रैवोपागच्छति, उपागत्य छत्रादीन् तीर्थकरातिशयान् पश्यति । धार्मिकात् यानपवरात् प्रत्यवरुवा चेटीचक्रवालपरिकोर्णा यत्रैव पार्थोऽईन् पुरुषादानीयस्तत्रेयोपागच्छति, उपागत्य विकृत्वो यावत् पर्युपास्ते । ततः खल पायोइन् पुरुषादानीयो भूताय दारिकाये तस्यां महातिमहत्या० धर्मकथा ।
For Private and Personal Use Only