________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका वर्ग ४ अभ्य. १ श्री देवी टेमिणं भंते ! निग्रोथं पावयणं, से जहे तं तुब्मे वदेह, जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि, तएणं अहं जाव पब्वइत्तए । अहामुहं देवाणुप्पिया ! । तएणं सा भूया दारिया तमेव धम्मियं जाणप्पवरं जाव दुरूहइ, दुरूहित्ता जेणेव रायगिहे नयरे तेणेव उवागया, रायगिह नयरं मज्झं मज्झेण जेणेव सए गिहे तेणेव उवागया, रहाओ पञ्चोरुहित्ता जेणेव अम्मापियरो तेणेव उवागया, करतल० जहा जमाली आपुच्छइ । अहासुई देवाणुप्पिए ! तएणं से मुदंसणे गाहावई विउलं असणं ४ उवक्खडावेइ, मित्तनाइ० जाव जिमियभुत्तुत्तरकाले मुईभूए निकम्वमणमाणित्ता कोडंवियपुरिसे सदावेइ, सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! भूयादारियाए पुरिससहस्सवाहिणीं सीयं उवटवेह, उवट्ठवित्ता जाव पञ्चप्पिणह । तएणं ते जाव पञ्चप्पिणंति ॥ १ ॥ धर्म श्रुत्वा निशम्य हृष्टतुष्टा० वन्दते, वन्दिना एवमवादीत्-श्रद्दधामि खलु भदन्त ! निर्ग्रन्थं प्रवचनं यावद् अभ्युत्तिष्ठामि खलु भदन्त ! :निर्ग्रन्थं प्रवचनम् , तद् यथैतद् यूयं वदथ; यद् नवरं देवानुप्रिय ! अम्बापितरौं आपृच्छामि । ततः खलु अहं यावत् प्रत्रजितुम् । यथामुखं देवानुपिये ! ततः खलु सा भूता दारिका तदेव धार्मिकं यानप्रवरं यावद् दूरोहति, दूरुह्य यत्रैव राजगृहं नगरं तत्रैवोपागता, राजगृहं नगरं मध्यमध्येन यत्रैव स्वं गृहं तत्रैवोपागता, रथात् प्रत्यवरुह्य यत्रैव अम्बापितरौ तत्रैवोपागवा, करतल० यथा जमालिः आपृच्छति । यथासुखं देवानुप्रिये ! ततः स सुदर्शनो गाथापतिः विपुलमशनम् ४ उपस्कारयति, मित्रज्ञाति० आमन्त्रयति, आमन्त्र्य यावत् जिमितभुक्त्युत्तरकाले शुचिभूतो निष्क्रमणमाज्ञाप्य कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीव-क्षिप्रमेव भो देवानुमिया ! भूतादारिकायै पुरुषसहस्राहिनों शिविकामुस्थापयत, उपस्थाप्य० प्रत्यर्पयत । ततः खलु ते यावत् प्रत्यर्पयन्ति ॥ १॥ .
For Private and Personal Use Only