________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका वर्ग ३ अभ्य. ४ बहुपुत्रिका देवी
न पत्ता, तंतुभे अज्जाओ ! बहुणायाओ बहुपठियाओ बहूणि गामागरनगर० जाव सण्णिवेसाई आहिंडह, बहूगं राईसरतलवर जात्र सत्यवाहप भिईणं गिहाई अणुपत्रिसह, अस्थि से केह कर्हि चि विजापओए वा inter वा aमणं वा विरेयणं वा वत्थिकम् वा ओसहे वा भेसज्जे वा उवलद्धे, जेणं अहं दारगं वा दारिय वा पया एज्जा २॥
३२१९
( मातरः ) यावत् - एततः एकमपि न प्राप्ता तद् यूयम् आर्याः ! बहुज्ञात्र्यः बहुपठिता: बहून् ग्रामाssकर नगर० यावत् सन्निवेशान् आहिण्डध्वे बहूनां राजेश्वर तलवर० यावत् सार्थवाहमभृतीनां गृहान् अनुपविशथ, अस्ति स कश्चित् क्वचित् विद्याप्रयोगो वा मन्त्रप्रयोगो वा चमनं वा विरेचनं वा aff at औषधं वा भैषज्यं वा उपलब्ध येनाहं दारकं वा दारिकां वा प्रजनयामि ॥ २ ॥
टीका
' एवं खलु गोयमा' इत्यादि - हे गौतम ! एवं खलु तस्मिन् काले तस्मिन् समये ' वाराणसी' नाम नगरी ' आम्रशालानं ' चैत्यं चासीत्
ऐसे पूछने पर भगवान् कहते हैं
4
एवं खलु' इत्यादि
हे गौतम ! उस काल उस समयमें वाराणसी नामकी नगरी थी । उस वाराणसी नगरी में आम्रशालवन नामक उद्यान था । उस नगरीमें भद्र नामका साथ
For Private and Personal Use Only
ગૌતમ સ્વામીએ આવા પ્રશ્નો પૂછવાથી જાગવાને કહ્યું:~
'एव खलु धत्याहि,
હું ગૌતમ ! તે કાલ તે સમયે વારાણસી નામે નગરી હતી. તે વારાણસી નગરીમાં આામશાલવન નામના ઉદ્યાન ખાગ ) હતા. તે નગરીમાં લ નાઅને