________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
- सुन्दरबोधिनी टीका वर्ग ३ अभ्य. ४ बहुपुत्रिका देवा
स्वीकुरु । ततः खलु सुभद्रा आय सुत्रतानामार्याणामेतम् = अव्यवहितोक्तम् अर्थम् - निर्दिष्टविषयम् नो आद्रियतेन सत्करोति नो परिजानाति = कर्तव्यत्वेन नो स्वीकरोति, अनाद्रियमाणा - उपेक्षमाणा, अपरिजानन्ती- कर्तव्यत्वेन तदुक्तमस्वीकुर्वाणा विहरति ।
Acharya Shri Kailassagarsuri Gyanmandir
३५५
ततः खलु ताः श्रमण्यो निर्ग्रन्ध्यः सुभद्रामार्य हिलन्ति - जन्मकर्ममर्मोद्घाटनपूर्वकं निर्भत्सयन्ति, निन्दन्ति कुत्सितशब्दपूर्वकं दोषोद्घाटनेन अनाद्रियन्ते, खिंसन्ति हस्तमुखादिविकारपूर्वकमवमन्यन्ते, गर्हन्ते गुर्वादि
"
उन आर्याओंके द्वारा इस प्रकार अकल्पनीय बातोंका निषेध करनेपर भी उस सुभद्रा आर्याने न उन बातोंका कुछ आदर किया और न उन बातोंपर कुछ
!
3
ध्यान ही दिया अपितु उसी प्रकारका व्यवहार करती हुई विचरने लगी ।
4
उसके बाद वे आर्यायें सुभद्रा आर्याकी 'तुम उत्तम कुलमें जन्म लेकर और उत्तम संयम अवस्थामें आकर ऐसे तुच्छ कर्म करती हो ' इस प्रकारकी हीलना' करती हैं, और वे कुत्सित शब्द बोलकर उसका निन्दना करती हैं। हाथ मुख आदिको विकृत करके ' खिसना ' करती हैं। गुरू जनोके समीप उसके दोषोंका
दोष प्रकट करती हुई
अपमान करती हुई
उद्घाटन करती हुई
તે આર્યોએના આ પ્રકારે અકલ્પનીય વાર્તાના નિષેધ કરવા છતાં પણુ તે સુભદ્રા આર્યાએ ન તા તે વાર્તાને માની કે ન તેના ઉપર કાંઈ ધ્યાન આપ્યું. પણ તેજ પ્રકારના વ્યત્રહાર કરતી વિચરવા લાગી.
For Private and Personal Use Only
ત્યાર પછી તે આર્યોએ કહેતો કેઃ— તમે ઉત્તમ કૂળમાં જન્મીને ઉત્તમ સંયમ અવસ્થામાં આવી આવાં તુચ્છ કે કરા છે ? આવા પ્રકારની ફોજના ४श्ती, मुत्सित शण्डो ( भेयां) मोबीने तेना दोष लडेर रती ४२ती निन्दन । કરવા લાગી. હાથ માં માઢિથી ચાળા थाडी अथभान उरती खिसना કરવા લાગી. ગુરૂજનાની પાસે તેના દાષા ખુલ્લા કરીને તિરસ્કારરૂપે મહંળા