________________
Shri Mahavir Jain Aradhana Kendra
३६४
www.kobatirth.org
कहते
" मुक्ताफलेषुच्छायायास्त रलखमिवान्तरे । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥ १ ॥ ” उत्कृष्टा=उत्कृष्टशरीरा=मनोहरकाया यावद् भविष्यति, ततः = परिणययोग्यतामाप्रत्यनन्तरं खलु तां सोमां दारिकाम् अम्बापितरौ = उन्मुक्तवालमावां विज्ञकपरिणतमात्रां यौवनमनुप्राप्ताम् एतेषां व्यापात्रैव सूत्रे प्रानुपपादिता, प्रतिकूजितेन = स्वीकृतितया प्रतिभाषितेन शुल्केन देयद्रव्येण प्रचुराभरणादिना विभूषितां कृत्वेति शेषः, प्रतिरूपेग अनुरुलेन मियवचनेन 'योग्य' : मितिप्रभृतिना वचसा, निजकाय= स्वकीयाय भागिनेयाव = भगिनीपुत्राय राष्ट्रकूटाय भार्यातया= स्त्रीत्वेन दास्यति । सा = सोमा खलु तस्य = राष्ट्रकूटस्य भार्या भविष्यति, इष्टा = बल्लभा कान्ता कमनीयत्वात् यावच्छदेन, प्रिया
=
Acharya Shri Kailassagarsuri Gyanmandir
३ पुष्पितासूत्र
गौर आदि सुन्दर वर्णवाले आकारको ' रूप' कहते हैं । मोतीके अन्दरकी चमक के समान जो शरीरकी चमक हो उसे
6
I
प्रविष्ट उस
उसके बाद माता पिता, बाल्यावस्था पार 4 वनावस्था में सोमा बालिकाको विषय सुखसे अभिज्ञ जानकर निश्चित देने योग्य द्रव्य और प्रियवचन के साथ अपने भानजे राष्ट्रकूटके साथ उसका विवाह कर देंगे । वह सोमा उसकी इष्टा कान्ता अर वल्लभा होगी, और वह उस सोमाकी आभूषणके
For Private and Personal Use Only
-
लावण्य
ગોર આદિ સુંદરવર્ણ વાળા આકારને ‘ રૂપ’ કહે છે. મેાતીની અંદરની ચમકના જેવી શરીરની ચમક થાય તેને લાવણ્ય કહે છે.
ત્યાર પછી માતાપિતા, માલ્યાવસ્થા વીતી ગયા પછી યોવન અવસ્થામાં આવેલી તે સામા ખાલિકાને વિષય સુખથી અભિજ્ઞ ( જાણીતી ) થયેલી જાણી નિશ્ચિત દેવાયેાગ્ય દ્રવ્ય તથા પ્રિય વચન સાથે પોતાના ભાણેજ રાષ્ટ્રકૂટની સાથે તેના વિવાહ કરશે તે સામા તેની ઈષ્ટા કાંતા અને વલ્લભા થશે અને તે,