________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९४
३ पुष्मितारण मूलम्एवं दत्ते ७ सिवे ८ बले ९ अणाढिए १० सव्वे जहा पुण्णभद्दे देवे । सव्वेसि दोसागरोवमाइं ठिई । विमाणा देवसरिसनामा । पुन्वभवे दत्ते चंदणाए, सिवे मिहिलाए, बलो हत्थिणपुरनयरे, अणाढिए काकंदीए, चेइयाइं जहा संगहणीए ॥
॥ तइओ वग्गो सम्मत्तो ॥
छायाएवं दत्तः ७ शिवः ८ बलः ९ अनादृतः १० सर्वे यथा पूर्णभद्रो देवः । सर्वेषां द्विसागरोपमा स्थितिः, विमानानि देवसदृशनामानि, पूर्वभवे दत्तः चन्दनायाम् , शिवो मिथिलायां, बलो हस्तिनापुरे नगरे, अनाहतः काकन्यां, चैत्यानि यथा संग्रहण्याम् ॥ १॥
॥ इति पुष्पितायां सप्तमाष्टमनवमदशमान्यध्ययनानि समाप्तानि ॥
॥ इति तृतीयो वर्गः समाप्तः ॥
टीका‘एवं' इत्यादि-व्याख्या स्पष्टा ॥२॥
पुष्पिताख्यस्तृतीयो वर्गः समाप्तः ॥३॥ इसी प्रकार ७ दत्त, ८ शिव, ९ बल, १० अनादृत, इन सभी देवोंका वर्णन पूर्णभद्र देव के समान जानना चाहिये । सभीकी स्थिति दो दो
આ પ્રકારે ૭ દત્ત, ૮ શિવ, ૯ બલ, ૧૦ અનાદુર આ બધા દેવોનું વર્ણન પૂર્ણભદ્ર દેવના જેવું જાણી લેવું જોઈએ. બધાની
For Private and Personal Use Only