SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९४ ३ पुष्मितारण मूलम्एवं दत्ते ७ सिवे ८ बले ९ अणाढिए १० सव्वे जहा पुण्णभद्दे देवे । सव्वेसि दोसागरोवमाइं ठिई । विमाणा देवसरिसनामा । पुन्वभवे दत्ते चंदणाए, सिवे मिहिलाए, बलो हत्थिणपुरनयरे, अणाढिए काकंदीए, चेइयाइं जहा संगहणीए ॥ ॥ तइओ वग्गो सम्मत्तो ॥ छायाएवं दत्तः ७ शिवः ८ बलः ९ अनादृतः १० सर्वे यथा पूर्णभद्रो देवः । सर्वेषां द्विसागरोपमा स्थितिः, विमानानि देवसदृशनामानि, पूर्वभवे दत्तः चन्दनायाम् , शिवो मिथिलायां, बलो हस्तिनापुरे नगरे, अनाहतः काकन्यां, चैत्यानि यथा संग्रहण्याम् ॥ १॥ ॥ इति पुष्पितायां सप्तमाष्टमनवमदशमान्यध्ययनानि समाप्तानि ॥ ॥ इति तृतीयो वर्गः समाप्तः ॥ टीका‘एवं' इत्यादि-व्याख्या स्पष्टा ॥२॥ पुष्पिताख्यस्तृतीयो वर्गः समाप्तः ॥३॥ इसी प्रकार ७ दत्त, ८ शिव, ९ बल, १० अनादृत, इन सभी देवोंका वर्णन पूर्णभद्र देव के समान जानना चाहिये । सभीकी स्थिति दो दो આ પ્રકારે ૭ દત્ત, ૮ શિવ, ૯ બલ, ૧૦ અનાદુર આ બધા દેવોનું વર્ણન પૂર્ણભદ્ર દેવના જેવું જાણી લેવું જોઈએ. બધાની For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy