________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूलम्जइणं भंते ! समणेणं भगवया जाव संपत्तेणं उक्खेवओ०, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नयरे, गुणसिलए चेइए, सेणिए राया, सामो समोसरिए । तेणं कालेणं २ माणिभद्दे देवे समाए मुहम्माए माणि
छायायदि खलु भदन्त ! श्रमणेन भगवता यावत् सम्माप्तेन उत्क्षेपकः । एवं खलु अम्बूः ! तस्मिन् काले २ राजगृहं नगरं, गुणशिलं चैत्यं, श्रेणिको राजा, स्वामी समवसृतः, तस्मिन् काले तस्मिन् समये माणिभद्रो
भगवानने कहा
हे गौतम ! यह पूर्णभद्र देव महाविदेह क्षेत्रमें उत्पन्न होकर सिद्ध होगा और यावत् सब दुःखोंका अन्त करेगा।
सुधर्मा स्वामी कहते हैं. हे जम्बू ! मोक्ष प्राप्त श्रमण भगवान महावीरने इस प्रकार पुष्पिताके पांचवें अध्ययनका भाव कहा है सो मैंने तुम्हें कहा ॥१॥
।पुष्पिताका पाँचवाँ अध्ययन समाप्त हुआ। ભગવાને કહ્યું –
હે ગૌતમ ! આ પૂર્ણભદ્રદેવ મહાવિદેહ ક્ષેત્રમાં ઉત્પન્ન થઈ સિદ્ધ થશે અને તમામ દુઓને અંત આણશે.
સુધર્મા સ્વામી કહે છે ,
જખ્ખ ! મોક્ષ પ્રાપ્ત શ્રમણ ભગવાન મહાવીરે આ પ્રકારે પુષ્પિતાના પાંચમા અધ્યયનને ભાવ કહ્યો છે તે મેં તને કહ્યો છે.
પિતાનું પાંચમું અધ્યયન સમાપ્ત
For Private and Personal Use Only