SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६४ www.kobatirth.org कहते " मुक्ताफलेषुच्छायायास्त रलखमिवान्तरे । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥ १ ॥ ” उत्कृष्टा=उत्कृष्टशरीरा=मनोहरकाया यावद् भविष्यति, ततः = परिणययोग्यतामाप्रत्यनन्तरं खलु तां सोमां दारिकाम् अम्बापितरौ = उन्मुक्तवालमावां विज्ञकपरिणतमात्रां यौवनमनुप्राप्ताम् एतेषां व्यापात्रैव सूत्रे प्रानुपपादिता, प्रतिकूजितेन = स्वीकृतितया प्रतिभाषितेन शुल्केन देयद्रव्येण प्रचुराभरणादिना विभूषितां कृत्वेति शेषः, प्रतिरूपेग अनुरुलेन मियवचनेन 'योग्य' : मितिप्रभृतिना वचसा, निजकाय= स्वकीयाय भागिनेयाव = भगिनीपुत्राय राष्ट्रकूटाय भार्यातया= स्त्रीत्वेन दास्यति । सा = सोमा खलु तस्य = राष्ट्रकूटस्य भार्या भविष्यति, इष्टा = बल्लभा कान्ता कमनीयत्वात् यावच्छदेन, प्रिया = Acharya Shri Kailassagarsuri Gyanmandir ३ पुष्पितासूत्र गौर आदि सुन्दर वर्णवाले आकारको ' रूप' कहते हैं । मोतीके अन्दरकी चमक के समान जो शरीरकी चमक हो उसे 6 I प्रविष्ट उस उसके बाद माता पिता, बाल्यावस्था पार 4 वनावस्था में सोमा बालिकाको विषय सुखसे अभिज्ञ जानकर निश्चित देने योग्य द्रव्य और प्रियवचन के साथ अपने भानजे राष्ट्रकूटके साथ उसका विवाह कर देंगे । वह सोमा उसकी इष्टा कान्ता अर वल्लभा होगी, और वह उस सोमाकी आभूषणके For Private and Personal Use Only - लावण्य ગોર આદિ સુંદરવર્ણ વાળા આકારને ‘ રૂપ’ કહે છે. મેાતીની અંદરની ચમકના જેવી શરીરની ચમક થાય તેને લાવણ્ય કહે છે. ત્યાર પછી માતાપિતા, માલ્યાવસ્થા વીતી ગયા પછી યોવન અવસ્થામાં આવેલી તે સામા ખાલિકાને વિષય સુખથી અભિજ્ઞ ( જાણીતી ) થયેલી જાણી નિશ્ચિત દેવાયેાગ્ય દ્રવ્ય તથા પ્રિય વચન સાથે પોતાના ભાણેજ રાષ્ટ્રકૂટની સાથે તેના વિવાહ કરશે તે સામા તેની ઈષ્ટા કાંતા અને વલ્લભા થશે અને તે,
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy