________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६८
३ पुष्पिकासा
"
निद्रां सेवमानैः (स्वपद्मि) प्रलम्बमानैः = वस्त्राञ्श्चलं समालम्बमानैः दहद्भिः = ज्वलद्भिः, दशभिः = दन्तैः कृन्तभिः वमद्भिः = उद्विलद्भिः ( मच्छर्दयद्भिः ) छेरद्भिः=वारंवारं हृदमानैः, मूत्रयद्भिः = मूत्रं कुर्बभिः मूत्रपुरीषवान्तमुलिसोपलिता प्रस्राव - विष्ठोद्गीर्णौतमोता, मलिनवसनपुचडा = मलयुक्तवस्त्रैः पुचडा = निश्शोभा कान्तिहीनेत्यर्थः, यावद् अशुचिबीभत्सा - अशुचित्वेन नितरां दुर्निंरीक्षणीया ( घृणिता) परमदुर्गन्धा - अतिदुर्गन्धयुक्ता, राष्ट्रकूटेन स्वपतिना सार्द्ध विपुलान्- बहून् भोगभोगान् भुज्यन्ते भोगविषयीक्रियन्त इति भोगाः शब्दादयो विषयास्तेषां भोगा : = सेवनानि तान, तथा भुञ्जाना = सेवमाना विहर्त्तुम् = अवस्थातुं नो शक्नोति न प्रभवति ॥ ६ ॥
कूजता - अव्यक्त शब्द
सोता रहेगा, कोई
प्रलाप करता रहेगा, कोई आर्तस्वरसे रोयेगा, कोई बच्चा करता रहेगा, कोई जोरसे अव्यक्त शब्द करता रहेगा, कोई कंपडेका अंचल पकडकर लटकता रहेगा, कोई आगसे जल जायगा, कोई दाँतसे काटता रहेगा, कोई वमन करता रहेगा, कोई पाखाना करता रहेगा, कोई मूत्र करता रहेगा । इसलिये उन बच्चोंका पेशाब पाखाना वमनसे भरी हुई तथा मैले कपडोंसे कान्तिहीन, यावत् अशुचि, बीभत्स, अत्यन्त दुर्गन्धित हो राष्ट्रकूटके साथ अपने विपुल भोगोंको भोगने में समर्थ न हो सकेगी
॥ ६॥
કરતાં રહેશે, કાઇ આ સ્વરથી રૂદન કરશે, કાઇ ખચ્ચાં ક્રૂજતા ( ટૌકા કરતાં ) અવ્યક્ત ન સમજાય તેવા શબ્દ એલ્યા કરશે. કાઇ જોરથી અવ્યક્ત શબ્દ કર્યો કરશે, કાઈ સુતાં રહેશે, કાઇ કપડાંના છેડા પકડીને લટકયા કરશે, ક્રાઇ અગ્નિમાં અળી જાશે, કેાઈ દાંત વડે કરડવા લાગશે, કોઈ ઉલટી કરશે, કાઇ ઝાડે ફરત i રહેશે, કાઇ સુતો કરશે. આ માટે તે ખચ્ચાંના પેશાબ-પાયખાના–ઉલ્ટીથી ભરેલી મેલાં કપડાંથી કાન્તિહીન એટલે અશુચિ, ખીભત્સ અત્યન્ત દુર્ગન્ધિત થઇ રાષ્ટ્રકૂટની સાથે પેાતાના વિપુલ ભાગ ભાગવવામાં સમર્થ નહિ થઇ શકશે. (૬).
For Private and Personal Use Only