________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-मुन्दरबोधिनी टोका वर्ग ३ अभ्य.बहुपुत्रिका देवी -
३५९. च गवेषयति-अन्वेषयति, गवेषयित्वा अभ्यानादिपुष्पान्तवस्तूनि अन्वेष्य बहुजनस्य-विपुललोकस्य दारकान्-बहुकालिकबालकान् दारिकाःबहुकालिकबालिका वा=अथवा कुमारान्-अधिकतरवर्षकान् बालकान् , कुमारिकाः बहुतरवार्षिका बालिकाः, डिम्भान् अल्पकालिकशिशून डिम्भिका: अल्पकालिकबालिकाश्च, अप्येककान् काश्चन अभ्यङ्गयति-तैलेन गात्रं मर्दयति, अपीति समुच्चयार्थकः; तेन एकमपि तदतिरिक्तश्च अनेकमित्यर्थः। एककान् उद्वर्तयतिगात्रमलापनयनाय पिष्टादिसुगन्धिद्रव्यं लेपयति, एवम् अनेन प्रकारेण एककान् प्रासुकपानीयेन स्नपयति, एककानां पादौ चरणौ रञ्जयति अलक्तकादिना रक्तवौं करोति, एककानाम् ओष्ठौ-अधरौ रञ्जयति-रक्तवौँ विदधाति, एककानाम् अक्षिणी नेत्रे अञ्जयति अञ्जनेन भूषिते करोति, एककानाम् इषुकान ललाटदेशे बाणाकारान तिलकविशेषान करोति, एककानां तिलकान्=केशरकुङ्कुमादिना ललाटे विन्यासविशेषान् करोति, एककान् दिगिन्दलके देशीशब्दोगृहस्थोंके लडके लडकियों में से कुमारकुमारियों में से, बच्चे बच्चियों में से, किसी एक को तेलकी मालिश करती थी, किसीकी देहमें उबटन लगातीथी, किसी एकको प्रासुक जलसे स्नान कराती थी, किसी एकके पैरोंको रंगती थी, एकके ओठोंको रंगती थी, किसीकी आँखोमें अंजन लगाती थी, किसीके ललाट पर बाण आदिके आकारका तिलक लगाती थी, किसीके ललाटपर केशर आदिके द्वारा तिलक विशे. षका विन्यास करती थी, किसी एक बच्चेको हिण्डोलेमें रखकर झुलाती थी, और
માંથી, બાળકો અને બાળાઓમાંથી કેઈને તેલ માલીસ કરતી હતી, અને શરીરે ઉબટન (પીઠી) લગાડતી હતી, કેઈને પ્રાસુક પાણીથી સ્નાન કરાવતી હતી, કોઇના પગ રંગી દેતી હતી, કેઈના હોઠ રંગતી હતી, કેઈને આજ
જતી હતી તે કોઈના કપાળ ઉપર બાણ આદિના આકારને ચાંડલે ચડતી હતી, કેઇના કપાળે કેશર આદિથી જુદા જુદા પ્રકારના તિલક આદિના વિચાર કરતી હતી, કે એક બાળકને હીંચકા નાખતી હતી તથા કેટલાંક બાળકની એક
.
...
.
.
..
।
For Private and Personal Use Only