________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६
३ पुग्पितासन इत्यादि च सोमिलो यत्पृष्टवान् तच्छलेनोपहासार्थम् । 'यात्रा' इत्यस्य संयममार्गेषु प्रवृत्तिरिति । 'यापनीयम्' इत्यस्य मोक्षमार्गे गच्छतां प्रयोजक इन्द्रियवश्यत्वलक्षणो धर्म इति । 'सरिसवया' इत्यस्य सदृशवयसः सर्पपाश्च भक्ष्या वा अभक्ष्या इति । 'मासा' इत्यस्य माषाः पञ्चगुञ्जामानविशेषाः, धान्यविशेषाः 'उडद' इति प्रसिद्धाः, मासा कालविशेषाश्चेति । 'एगे भवं' इत्यस्य ‘एको भवान्' इत्येकलाभ्युपगमे आत्मनः कृते
यहाँ ' यात्रा' का अर्थ है संयम मार्गमें प्रवृत्ति ।
'यापनीय ' का अर्थ है-मोक्ष मार्गमें जानेवालोंके प्रयोजक इन्द्रिय और मनका वश करने रूप धर्म ।
'सरिसवया' का अर्थ है-समान अवस्थावाला और सरसों।
'मास' का अर्थ है-मास काल विशेष, माष-उडद, माष प्राचीन रीतिसे पाँच गुञ्जावाला मान विशेष ।
‘एको भवान् ' इसका अभिप्राय है-यदि भगवान पार्श्वनाथ आत्माकी एकता मान लेंगे तो मैं श्रोत्र आदिके ज्ञान और अवयवोंसे आत्माकी अनेकता सिद्ध करूँगा।
मी त्रा' न अर्थ छे संयम भाभा प्रवृत्ति.
'यापनीय' न मर्थ छ मोक्षमार्गमा पानी प्रयोग धन्द्रिय અને મનને વશ કરવારૂપી ધર્મ.
'सरिसषया' नाई छ समान अवस्था भने सरसो.
'मास' को अर्थ छ भ.स=teविशेष, भास=36, भास प्राचीन शत પ્રમાણે પાંચ રતી-ચઠીવાલા માનવિશેષ. .. 'एको भवाम् ' भान व मत छे , मान पाच नाय આત્માની એકતા માની લેશે હું શ્રોત્ર આદિનું જ્ઞાન તથા અવયથી આત્માની અનેતા સિદ્ધ કરીશ.
For Private and Personal Use Only