________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७७
सम्बरबोधिनी टोका वर्ग ३ अध्य. ३ अङ्गति गाथापति भोत्रादिज्ञानानामवयवानाश्चात्मनोऽनेकखोपळाध्या एकत्वं दूषयिष्यामीत्पमिमायकस्य, 'दुवे भवं' इत्यस्य द्वौ भवन्ताविति द्वित्वस्वीकारे एकत्वविशिष्टस्यार्थस्य द्वित्वेन सहात्यन्तविरोधाद् द्वित्वं दूषयिष्यामीत्यमिमायकस्य च एतत्मभृतिप्रश्नस्य तत्तदर्थं भगवानवधार्य निखिलदोषरहितं स्याद्वादपक्षमाश्रित्योत्तरमदात् । एतद्विषये विशेषजिज्ञासायां भगवतीसूत्रस्य-अष्टादशशतकदशमोद्देशकादवगन्तव्यम् । 'अत्यन्तब्राह्मणकूलपसूतः अत्यन्तं निरतिशयितं यद् ब्राह्मणकुलं तत्र प्रसूतः उत्पन्नः विशुद्धब्राह्मणकुलोत्पन्न इति
द्वौ भवन्तौ ' इससे यदि दो आत्मा मानेंगे तो मैं उसका भी खण्डन करूँगा। क्यों क जो एक है वह दो कभी हो ही नहीं सकता।
इत्यादि सोमिल ब्राह्मणका प्रश्न सुनकर उन प्रश्नोंका उत्तर भगवानने सभी दोषोंसे रहित स्याद्वाद मतका आश्रयण करके दिया।
____ इसका विस्तृत वर्णन भगवतीसूत्र के अठारहवें शतकके दश- उद्देशमें देख लेना चाहिये।
इस प्रकार छलपूर्वक प्रश्न करनेके बाद वह उचित उत्तर पाकर बोध युक्त हो श्रावक धर्मको स्वीकार कर भगवान पार्श्वप्रभुके समीपसे अपने स्थानपर गया।
'द्वौ भवन्ती' माथी मात्मा ने भान तो हुनु पाउन કરીશ. કેમકે જે એક છે તે કદી પણ બે થઈ જ ન શકે
ઈત્યાદિ મિલ બ્રાહ્મણના પ્રશ્ન સાંભળી તેના જવાબ ભગવાને સર્વે દેથી રહિત સ્યાદ્વાદમતનું આશ્રયણ કરીને આપ્યા.
આનું વિસ્તારપૂર્વકનું વર્ણન ભગવતી સૂત્રના અઢારમા શતકના દશમાં હશમાં જોઈ લેવું જોઈએ.'
આ પ્રકારે છલપૂર્વક પ્રશ્ન કર્યા પછી તે ઉચિત ઉત્તર પામી બેધયુક્ત થઈ. શ્રાવક ધર્મને સ્વીકારીને ભગવાન પાર્શ્વનાથ પ્રભુની પાસેથી પિતાને સ્થાને ગયે.
For Private and Personal Use Only