________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ पुष्पितासूत्र
२६२
भारत्ता अगाराओ अणगारियं पञ्चइओ जहा तहा अंगईवि गिहनायगो परिचय सव्वं पव्वइओ जाओ य पंचसमिओ तिगुत्तो अममो अचिणो गुत्तिंदिओ ' इत्येवं संग्राह्यम् । एतच्छाया च स किंपाकफलोपमं ज्ञात्वा विषयसौख्यं जलबुबुदसमानं कुशाग्रबिन्दुचञ्चलं जीवित च ज्ञात्वाऽध्रुवं त्यक्त्वा हिरण्यं विपुल-धन- कनक- रत्न- मणि- मौक्तिक- शङ्ख- शिला- प्रवाल-रक्तरत्नादिकं विमुच्य दानं दायिकानां परिभाज्य अगारतः अनगारितां प्रव्रजितः यथा तथा अङ्गतिरपि गृहनायकः परित्यज्य सर्व प्रव्रजितो जातश्च पश्चसमितः, त्रिगुप्तः, अममः, अकिञ्चनः गुप्तेन्द्रियः, इति । गुप्तब्रह्मचारी बभूव, ततः खलु अङ्गतिरनगारः पार्श्वस्याईतस्तथारूपाणां स्थविराणामन्तिके सामायिकादीनि एकादशाङ्गानि अधीते स्म, अधीत्य च बहुभिः चतुर्थषष्ठाऽष्टम- दशमद्वादशमासार्धमा सक्षपणैरात्मानं भावयन् - वासयन् बहूनि वर्षाणि
आग देकर घर से निकल गङ्गदत्तके समान प्रव्रजित हो गये । प्रव्रज्या लेने पर वे अङ्गति अनगार ईर्ष्या आदि पाँच समितियोंसे समित मन आदि तीन गुप्तिसे गुप्त और ममत्व रहित एवं अकिञ्चन - बह्याभ्यन्तर परिग्रहसे रहित और पाँचों इन्द्रियोंको दमन करनेवाले अनगार हो गये, और गुप्त ब्रह्मचारी बने । उसके बाद अङ्गति अनगारने अर्हत् पार्श्व प्रभुके तथारूप - बहुश्रुत - स्थविरोंके समीप सामायिक आदि ग्यारह अङ्गोंका अध्ययन किया । अध्ययनके बाद बहुतसे चतुर्थ षष्ठ अष्टम दशम द्वादश
ભાગીદારાને સંપત્તિના ભાગ આપી પાતાના ઘરથી નીકળી ગંગદત્તની પેઠે પ્રત્રજિત થઈ ગયા. પ્રવ્રજ્યા લઇને તે અંગતિ અનગાર ધૈર્યો માઢિ પાંચ સમિતિઆથી સમિત. મન આદિ ત્રણ ગુપ્તિથી ગુપ્ત તથા મમત્વ રહિત અને અકિંચનમાહ્ય-અભ્યંતર પરિગ્રહથી રહિત તથા પાંચે ઇન્દ્રિયાનું દમન કરવાવાળા અનગાર થઈ ગયા. તથા ગુપ્ત બ્રહ્મચારી અન્યા. ત્યાર પછી અંગતિ અનગારે અર્હત્ પા પ્રભુના તથારૂપ-મહુશ્રુત-સ્થવિરાની પાસે સામાયિક આદિ અગીયાર અંગાનું અધ્યયન यु. अध्ययन पछी भाषा अतुर्थ, षष्ठ, अष्टभ, हशभ, द्वाहश, भासार्धं ( भास)
•
For Private and Personal Use Only