________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ पुष्पितासत्र माणा ड्डियमाणा आरामा जाया, किण्हा किण्होभासा जाब रम्मा महामेहनिकुरंबभूया पत्तिया पुफिया फलिया हरियगरेरिजमाणसिरीया अईष २ उवसोभेमाणा २ चिट्ठति ॥३॥
कृष्णाः कृष्णावभासा यावत् रम्या महामेघनकुरम्बभूिताः पत्रिताः पुष्पिताः फलिताः हरितकराराज्यमानश्रीकाः अतीवातीव उपशोभमाना उपशोभमानास्तिष्ठन्ति ॥३॥
टीका'जइणं भंते' इत्यादि । उत्क्षेपका पारम्भवाक्यं यथा-'जइण भंते ! समणेणं जाव संपत्तेणं दोच्चस्स अज्झयणस्स पुफियाणं अयमढे पन्नत्ते,
तृतीय अध्ययन. 'जइणं भंते ' इत्यादि
हे भदन्त ! यावत् सिद्धिगतिस्थानको प्राप्त श्रमण भगवान महावीरने पुष्पिताके द्वितीय अध्ययनमें पूर्वोक्त अाँका निरूपण किया है तो हे भदन्त ! तृतीय अध्ययनमें उन्होंने किन अाँका निरूपण किया है ?
हे जम्बू ! उस काल उस समयमें राजगृह नामक नगर था ! गुणशिलक
म बीन्ने अध्ययन. 'जइणं मते' इत्यादि
હે ભદન્ત! એ પ્રમાણે સિદ્ધિ ગતિ સ્થાનને પ્રાપ્ત એવા શ્રમણ ભગવાન મહાવીરે પુષ્પિતાના દ્વિતીય અધ્યયનમાં પૂર્વોક્ત અર્થોનું નિરૂપણ કર્યું છે તે છે દિન! ત્રીજા અધ્યયનમાં તેમણે કયા અર્થોનું નિરૂપણ કર્યું છે? - હે જમ્મ! તે કાલે તે સમયે રાજગહ નામે નગર હતું. ગુણશિલક નામે
For Private and Personal Use Only