SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ पुष्पितासत्र माणा ड्डियमाणा आरामा जाया, किण्हा किण्होभासा जाब रम्मा महामेहनिकुरंबभूया पत्तिया पुफिया फलिया हरियगरेरिजमाणसिरीया अईष २ उवसोभेमाणा २ चिट्ठति ॥३॥ कृष्णाः कृष्णावभासा यावत् रम्या महामेघनकुरम्बभूिताः पत्रिताः पुष्पिताः फलिताः हरितकराराज्यमानश्रीकाः अतीवातीव उपशोभमाना उपशोभमानास्तिष्ठन्ति ॥३॥ टीका'जइणं भंते' इत्यादि । उत्क्षेपका पारम्भवाक्यं यथा-'जइण भंते ! समणेणं जाव संपत्तेणं दोच्चस्स अज्झयणस्स पुफियाणं अयमढे पन्नत्ते, तृतीय अध्ययन. 'जइणं भंते ' इत्यादि हे भदन्त ! यावत् सिद्धिगतिस्थानको प्राप्त श्रमण भगवान महावीरने पुष्पिताके द्वितीय अध्ययनमें पूर्वोक्त अाँका निरूपण किया है तो हे भदन्त ! तृतीय अध्ययनमें उन्होंने किन अाँका निरूपण किया है ? हे जम्बू ! उस काल उस समयमें राजगृह नामक नगर था ! गुणशिलक म बीन्ने अध्ययन. 'जइणं मते' इत्यादि હે ભદન્ત! એ પ્રમાણે સિદ્ધિ ગતિ સ્થાનને પ્રાપ્ત એવા શ્રમણ ભગવાન મહાવીરે પુષ્પિતાના દ્વિતીય અધ્યયનમાં પૂર્વોક્ત અર્થોનું નિરૂપણ કર્યું છે તે છે દિન! ત્રીજા અધ્યયનમાં તેમણે કયા અર્થોનું નિરૂપણ કર્યું છે? - હે જમ્મ! તે કાલે તે સમયે રાજગહ નામે નગર હતું. ગુણશિલક નામે For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy