________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनो टोका वर्ग ३ अध्य. ३ अङ्गति गायापति
तए णं तस्स सोमिलस्स माहणस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स अयमेयास्त्रे अज्झथिए जाव. समुप्पज्जित्था-एवं खलु अहं वाणारसीए नयरीए सोमिले नाम माहणे अचंतमाहणकुलप्पमूए । तएणं मए वयाई चिण्णाइं, वेया य अहीया, दाराआहूया, पुत्ता जणिया, इडीओ समाणीयाओ, पसुवधा कया, जन्ना जेट्टा, दक्खिणा दिन्ना, अतिही पूजिया, अग्गो हूया, जूपा निक्खिता, तं सेयं खलु ममं इयाणि कल्लं जाव जलंते वाणारसीए नयरीए बहिया वहवे अंबारामा रोवावित्तए, एवं माउलिंगा, बिल्ला, कविट्ठा, चिंचा, पुप्फारामा रोवावित्तए । एवं संपेहेइ संपेहिता कल्लं जाव जलंते वाणारसीए, नयरीए बहिया अंबारामे य जाव पुप्फारामे य रोवावेइ । तएणं बहवे अंबारामा य जाव पुप्फारामा य अणुपुव्वेणं सारक्खिज्जमाणा संगोविज
ततः खलु तस्य सोमिलस्य ब्राह्मणस्य अन्यदा कदाचित् पूर्वरात्रापररात्रकालसमये कुटुम्बजागरिकां जानवोऽयमेतद्रूप आध्यात्मिकः यावत् समुदपद्यत-एवं खलु अहं वाराणस्यां नगर्या सोमिलो नाम ब्राह्मणोऽत्यन्त ब्राह्मणकुलपसूतः । ततः खलु मया व्रतानि चीर्णानि वेदाश्चाधीताः, दारा आहूताः, पुत्रा जनिताः, ऋद्धयः समानीताः, पशुवधाः कृताः, यज्ञा इष्टाः, दक्षिणा दत्ता; अतिथयः पूजिताः, अग्नयो हुताः, यूपा निक्षिप्ताः, तच्छ्रेयः खलु ममेदानी कल्ये यावत् ज्वलति वाराणस्यां नगया बहिर्वहून् आम्रारामान रोपयितुम् , एवं मातुलिङ्गान् , बिल्वान् , कपित्थान् , चिश्चाः, पुष्पारामान रोपयितुम् । एवं संपेक्षते, संप्रेक्ष्य कल्ये यावत् ज्वलति वाराणस्या नगर्या बहिः आम्रारामांश्च यावत् पुष्पारामांश्च रोपयति । ततः खलु बहव आम्रारामाश्च यावत् पुष्पारामाशु अनुपूर्वेण संरक्ष्यमाणाः, संगोप्यमानाः, संवद्धर्यमानाः आरामाः जाता
For Private and Personal Use Only