________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ पुष्पितासूत्र अरहा पुरिसादाणीए पुन्वाणुपुचि जाव अंबसालवणे विहरइ, तं गच्छामि णं पासस्स अरहओ अंतिए पाउब्भवामि । इमाइं :च णं एयारवाई अट्ठाई हेऊइं जहा पण्णत्तीए ।
सोमिलो निग्गओ खंडियविहूणो जाव एवं वयासी-जत्ता ते भंते ! ? जवणिज्जं च ते ? पुच्छा, सरिसवया, मासा, कुलत्था, एगे भवं, जाव संबुद्धे सावगधम्म पडिवजित्ता पडिगए । तए णं पासे अरहा अण्णया कयाइ वाणारसीओ नयरीओ अंबसालवणाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ ।
तएणं से सोमिले माहणे अण्णया कयाइ असाहुदंसणेण य अपजुवासणयाए य मिच्छत्तपज्जवेहिं परिवड्डमाणेहिं २, सम्मत्तपज्जवेहिं परिहायमाणेहिं २, मिच्छत्तं च पडिवन्ने । अस्याः कथायाः लब्धार्थस्य सतः अयमेतद्रूपः आध्यात्मिक ४, यावत् समुदपद्यत-एवं खलु पार्थः अर्हन् पुरुषादानीयः पूर्वानुपूर्व्या यावत् आम्रशालवने विहरति, तद् गच्छामि खलु पार्थस्य अर्हतोऽन्तिके प्रादुर्भवामि, इमान् च खलु एतद्रूपान् अर्थान् हेतून् यथा प्रज्ञप्त्याम् ।
सोमिलो निर्गतः खण्डिकविहीनो यावत् एवमवादीत्-यात्रा ते भदन्त ! ?, यापनीयं च ते ? पृच्छा, सदृशवयसः, माषाः, कुलस्थाः , एको भवान् , यावत् संबुद्धः श्रावकधर्म प्रतिपद्य प्रतिगतः । ततः खलु पार्थः अर्हन् अन्यदा कदाचित् वाराणसीतो नगरीतः आम्रशालवनाच्चैत्याव प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य बहिर्जनपदविहारं विहरति ।
___ ततः स सोमिलो ब्राह्मणः अन्यदा कदाचित् असाधुदर्शनेन च अपर्युपासनतया च मिथ्यात्वपर्यवैः परिवर्धमानैः २, सम्यक्त्वपर्यवैः परिहीयमानैः २ मिथ्यात्वंच प्रतिपन्नः ।
For Private and Personal Use Only