________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका वर्ग ३ अध्य. ३ अङ्गति गायापति
२६९
मूलस्जइणं भंते ! समणेणं भगवया जाव संपत्तेणं उक्खेवओ भाणियव्यो, रायगिहे नयरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया । तेणं कालेणं २ मुक्के महग्गहे मुक्वडिसए विमाणे मुक्कंसि सीहासणंसि चउहि सामाणियसाहस्सीहिं जहेव चंदो तहेव आगओ, नट्टविहिं उवदंसित्ता पडिगओ । भंते ति कूडागारसाला । पुव्वभवपुच्छा ।
एवं खलु गोयमा ! तेषं कालेणं २ वाणारसी नामं नयरी होत्था । तत्थ णं वाणारसीए नयरीए सोमिले नामं माहणे परिवसइ, अड्डे जाव अपरिभूए रिउव्वेय-जाव सुपरिनिटिए । पासे समोसढे। परिसा पजुवासइ । तएणं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स इमे एयारूवे अज्झथिए० जाव समुप्फजित्था-एवं खलु पासे
छाया
यदि खलु भदन्त ! श्रमणेन भगवता यावत् सम्भाप्तेन उत्क्षेपको भणितव्यः । राजगृहं नगरम् । गुणशिलकं चैत्यम् । श्रेणिको राजा । स्वामी समवसृतः । परिषत् निर्गता । तस्मिन् काले तस्मिन् समये शुक्रो महाग्रहः शुक्रावतंसके विमाने शुक्रे सिंहासने चतसृभिः सामानिकसाहस्रीमिः, यथैव चन्द्रस्तथैवागतः, नाव्यविधिमुपदर्य प्रतिगतः । भदन्त ! इति कूटाकारशाला । पूर्वभवपृच्छा ।
___ एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये वाराणसी नाम नगरी अभवत् । तत्र खलु वाराणास्यां नगर्या सोमिलो नाम ब्राह्मणः परिवसति, आब्यो यावत् अपरिभूतः ऋग्वेद० यावत् सुपतिष्ठितः । पार्थः समवसृतः । परिषत् पर्युपास्ते । ततः खलु तस्य सोमिलस्य ब्राह्मणस्य
For Private and Personal Use Only