________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलिकाव
66
सा वेल्लणा भूमिथलं पमज्ज, वत्थाइ सव्वं पडिलेक्ख भावा ।
बद्धा
सदोरं मुहवत्तिमासे, सामाइयं तं कुणए तिकालं ॥ १ ॥ " छाया - " सा चेल्लना भूमिस्थलं प्रमार्ण्य, वस्त्रादि सर्वे प्रतिलेख्य भावात् । बद्ध्वा सदोरां मुखबस्त्रीमास्ये, सामायिकं तत् कुरुते त्रिकालम् ॥ १ ॥ "
अन्यदा कूणिकः सर्वालङ्कारविभूषितः स्वमातुश्रेल्लनादेव्याश्चरणौ वन्दितुं समागतस्तत्र तामार्त्तध्यानयुक्तां दृष्ट्वा वन्दमानः कूणिकराजः स्वजननीं पृच्छति - हे मातः ! यहं खलु स्वयमेव महाराज्याभिषेकेण विशालराज्य
66
सा चेल्ला भूमिथलं पमज्ज, बन्थाइ सव्त्रं पडिलेक्ख भावा । बद्धा सदोरं मुहवत्तमासे, सामाइयं तं कुणए तिकालं " ॥ १ ॥
वह चलना महारानी विधिपूर्वक पहले प्रमार्जिका ( पूँजनी ) से भूमिको पूँज लेती थी, बाद वस्त्रों की प्रतिलेखना ( पडिलेहणा) करके : मुँहपर सदोरक मुखवत्रिका बांधकर तीनों कालमें सामायिक करती थी ।
1
एक समय कूणिक महाराज सब अलंकार पहिने हुए अपनी माता चेल्लना महारानी के पास चरण - वन्दन के लिए आये । अपने पति के दुःखसे दुःखित आर्तध्यानयुक्त अपनी माता को देखकर कहने लगे - हे जननी ! अभिषेक से अभिषिक्त होकर विशाल राज्यश्रीका
मैं स्वयं बडे राज्यके
अनुभव कर रहा हूँ, इसने तुम्हारे
“सा चेउणा भूमिथलं पमज्ज, वत्थाइ सव्वं पडिलेक्ख भावा । बद्धा सदोरं मुहवत्तिमासे सामाइयं तं कुणए तिकालं ॥ १ ॥”
તે ચેલ્લના મહારાણી વિધિપૂર્વક પહેલાં ગુચ્છાથી ભૂમિને પુંજી પછી વસ્ત્રોની પ્રતિàખના (પડિલેહણુા) કરી માં ઉપર દ્વારા સહિત મુખવસ્તિકા બાંધીને ત્રણે કાલ (સવાર ખપેાર સાંજ) સામાયિક કરતી હતી.
For Private and Personal Use Only
એક સમય કૂણિક મહારાજ બધા અલંકાર પહેરીને પેાતાની માતા ચેત્લના મહારાણીની પાસે ચરણ વંદન માટે આવ્યા. પાતાના પતિનાં દુ:ખથી દુઃખિત જાત ધ્યાન કરતી પેાતાની માતાને જોઇને કહેવા લાગ્યા. હે જનની ! હું પોતે ગાટા રાજ્યના અભિષેકથી અભિષેક કરાયેલેા હાઈ વિશાલ રાજ્યશ્રીના અનુભવ