________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका कालो रानौका बन्दनार्थगमन
टीका
' तरणं सा' इत्यादि - ततः तदनन्तरं सा पूर्वोक्ता काली देवी स्नाता - कृतस्नाना कृतबलिकर्मा - स्नाने कृते पशुपक्ष्याद्यर्य कृतान्नभागा, जावशब्देन - 'कयकोउयमंगलपायच्छित्ता सुद्धप्पावेस्साई वत्थाई पवरपरिहिया' इत्येषां सहः । एतच्छाया च- ' कृतकौतुकमङ्गलप्रायश्चित्ता, शुद्धप्रवेश्यानि वस्त्राणि प्रवरपरिधृता' ' कृतकौतुके 'ति - कृतानि कौतुकानि मषीपुण्ड्रादीनि मङ्गलानि = सर्षपदध्यक्षतचन्दनदुर्वादीनि च प्रायश्चित्तानीव दुःस्त्रप्रादिविनाशायावश्यं - कर्तव्यत्वात्मायश्चित्तानि यया सा तथा, यथा पापविनाशार्थं प्रायश्चित्तमवश्यं क्रियते तथैव दुःस्वप्रदोषशान्त्यर्थं दध्यक्षतादीनि मङ्गलान्यवश्यं त्रियन्त इति तात्पर्यम् । ‘ अल्पमद्दर्घे'-ति-अल्पानि - स्तोकभारवन्ति महार्घाणि= बहुमूल्यानि यानि आभरणानि - भूषणानि तैरलङ्कृतं भूषितं शरीरं यस्याः सा -
6
तरणं सा ' इत्यादि - बाद रानीने स्नान किया और पशु पक्षी आदिके लिये अन्नका भाग निकालनेरूप बलिकर्म किया और दृष्टिदोष ( नजर ) निवारणके लिये मषी ( काजल ) का चिह्न किया और पाप नाश करनेके लिए जैसे प्रायश्चित्त किया जाता है वैसे ही दुःस्वप्न आदि दोषोंके निवारणके लिए मङ्गलरूप सरसों, दही, चावल, चन्दन और दूब आदिको धारण किया, तथा अल्प भार किन्तु बहु मूल्य भूषणोंसे शरीरको भूषित किया और सेवापरायण कुबडी आदि १८ अठारह
'तपणं सा' ४त्याहि पछी रालीये स्नान यु तथा पशु पक्षी माहिने भाटे અન્નના ભાગ કાઢવા રૂપી અલિકર્મ કર્યું તથા દૃષ્ટિાષ (નજર) ના નિવારણુને માટે મષી (કાજળ)નું ચિહ્ન કર્યું તથા પાપનાશ કરવા માટે જેમ પ્રાયશ્ચિત્ત ાય છે તેવીજ રીતે દુઃસ્વપ્ન માદિ દોષોના નિવાણુને માટે મગલરૂપ સરસવ, દહીં, ચાવલ, ચંદન તથા કૂર્તા વગેરેને ધારણ કર્યાં; તથા વજનમાં અદ્રષ પણ કિમ્મતમાં ભારે એવાં ઘરેણાંથી શરીરને શણગાર્યું. સેવાપરાયણ કુબડી
For Private and Personal Use Only