________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सुन्दरबोधिनी टोका कृपिकका नामकरण
दष्टामालिकाम् = अङ्गुल्या अग्रभागम् आस्ये स्वमुखे प्रक्षिपति, प्रक्षिप्य - पूर्व शोणितं च आस्येन आमृशति चोषयति । ततः तस्माच्चोषणात् खलु स रको निर्वृतः शान्तः निर्वेदन:- वेदनारहितः तूष्णीकः समनः संतिष्ठते= आस्ते । एवं यदा यदा स आर्त्तस्वरेण रौति तदा तदा श्रेणिक एवमेव करोति
Acharya Shri Kailassagarsuri Gyanmandir
E
ततः अङ्गुलीपीडाशमनानन्तरं तस्य दारकस्य मातापितरौ तृतीये दिवसे चन्द्रसूर्यदर्शनं कारयतः यावत् सम्प्राप्ते द्वादशे दिवसे एतद्रूपं गुणनिष्पन्नं नामधेयं करुतः - यस्मात् खलु उत्कुरुटिकायां पतितस्यास्य दारकस्याङ्गुलिका कुकुट पिच्छकेन दुमिता = पीडिताऽतः कूणिता - संकुचिता जाता तद् = तस्मात्का रणाद् भवतु अस्य दारकस्य नाम ' कूणिक ' इति, तदनु मातापितरौ तस्य दारकस्य नाम कुरुत: ' कूणिक ' इति ॥ ३५ ॥
कर थूकता था, जिससे उस बालककी वेदना कम होती थी और वह चुप होजाता था जब कभी भी वह बालक वेदनासे छटपटाने लगता था तभी राजा श्रेणिक आकर उसकी वेदना उसी प्रकारसे शान्त करता था ।
बाद माता पिताने तीसरे दिन उस बालकको चन्द्र सूर्यका दर्शन कराया । यावत् बारहवें दिन बडे उत्सवके साथ उस बालकका नाम रखते हुए बोले कि - • उकरडीपर डाले हुए हमारे इस बालककी अंगुली मुर्गेके काट खानेसे कूणित - संकुचित होगई इस कारण से इस बालकका गुण - निष्पन्न नाम 'कूणिक' रक्खा जाय, ऐसा सोचकर माता - पिताने उसका नाम 'कूणिक' रक्खा । ॥ ३५ ॥
નાખતા હતા જેથી તે ખાળકની વેદના ઓછી થતી હતી. અને તે શાંત (રતે ખંધ) થઈ જતા હતા. જ્યારે જ્યારે તે બાળક વેદનાથી તડફડવા લાગતા ત્યારે ત્યારે રાજા શ્રેણિક આવીને તેની વેદના તેજ રીતે શાંત કરતા હતા.
For Private and Personal Use Only
આદ માતા પિતાએ ત્રીજે દિવસે તે બાળકને ચંદ્ર સૂર્યનાં દર્શન કરાવ્યાં. પછી બારમે દિવસ માટા ઉત્સવથી તે ખાળકનું નામ પાડતાં ખેલ્યા કે–ઉકરડી ઉપર નાખી દીધેલા અમારા આ ખાલકની આંગળી કુકડાના કરડી ખાવાથી કુષ્ઠિત (सयित) यर्ध गए तेथी આ ખાળકનું ગુણનિષ્પન્ન ( ગુણ દર્શાવતું ) નામ 'डि' रामकुं लेामे भावुं विचारी भाता पिता तेनुं नाम 'लिष्ट' रा. (३५)