________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका अभ्य. २ सुकालकुमार
२१७ एवं सेसा वि अट्ठ अज्झयणा नेयव्वा पढमसरिसा, गवरं मायाओ सरिसणामाओ ॥१०॥ निक्खेवो सव्वेसिं जाणियन्वो तहा ॥
निरयावलियाओ समत्ताओ ।
॥ पढमो वग्गो समत्तो ॥१॥ एवं शेषाण्यप्यष्टाध्ययनानि ज्ञातव्यानि प्रथमसदृशानि । नवरं मातरः सदृशनाम्न्यः ॥ १० ॥ निक्षेपः सर्वेषां भणितव्यस्तथा ॥ निरयावलिकाः समाप्ताः । ॥ प्रथमो वर्गः समाप्तः ॥ १॥
टीका'जइणं भंते' इत्यादि । सदृशनाम्न्यः पुत्रसदृशनाम्न्यः । शेष निगदसिद्धम् ॥
॥ इति निरयावलिकासूत्रे टीकायां प्रथमो वर्गः समाप्तः ॥१॥
निरयावलिका सूत्रका द्वितीय अध्ययन 'जइणं भंते' इत्यादि. भदन्त ! सिद्धि स्थानको प्राप्त श्रमण भगवान महावीरने निरयावलिकाके प्रथम अध्ययनका पूर्वोक्त अर्थ बतलाया है।
तो हे भगवन् ! फिर द्वितीय अध्ययनमें उन्होंने किस भावका निरूपण किया है ?
નિયાવલિકા સૂત્રનું દ્વિતીય અધ્યયન 'जाणं भंते ' ४त्या.
હે ભદન્ત! સિદ્ધિ સ્થાનને પ્રાપ્ત થયેલા શ્રમણ ભગવાન મહાવીરે નિરયાવલિકાના પ્રથમ અધ્યયનને પૂર્વોક્ત અર્થ બતાવ્યું છે. તો હે ભગવન ! પછી દ્વિતીય અધ્યયનમાં તેમણે કયા ભાવનું નિરૂપણ કર્યું છે?
२८
For Private and Personal Use Only