________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
३ पुष्पितासत्र केन्द्रः ज्योतिर्देवाधिपतिः, ज्योतीराजः चन्द्रे सिंहासने चतसृभिः सामानिकसाहस्रीभिः यावत् विहरति अवतिष्ठते । इमं प्रत्यक्षं खलु केवलकल्पं सम्पूर्ण जम्बूद्वीपम् एतन्नामक द्वीपं=मध्यजम्बूद्वीपं विपुलेन=विशालेन अवधिना= अवधिज्ञानेन आभोगयमानः अवलोकयन् श्रमणं भगवन्तं महावीरं पश्यति, दृष्ट्वा यथा सूर्याभः आभियोग्यान्-अभि-मनोऽनुकूलं युज्यन्ते-प्रेष्यकार्ये व्यापार्यन्ते इत्याभियोग्यास्तान् देवान् शब्दयिता आहूय यावत् सुरेन्द्रादि वर्ग स्वरूप पुष्पिता नामक उपाङ्गमें भगवानने कौनसे भाव निरूपण किये हैं ?
श्री सुधर्मा स्वामी कहते हैं. हे जम्बू ! मोक्षको प्राप्त श्रमण भगवान महावीरने तृतीय वर्ग स्वरूप पुष्पिता नामक उपाङ्ग के दस अध्ययन निरूपण किये हैं। वे इस प्रकार हैं-(१) चन्द्र ( २ ) सूर (३) शुक्र ( ४ ) बहुपुत्रिक (५) पूर्ण ( ६ ) मानभद्र (७) दत्त (८) शिव (९) वलेपक और (१०) अनादृत ये दस अध्ययन हैं।
जम्बू स्वामी पूछते हैंहे भदन्त ! श्रमण भगवान महावीरने पुष्पिता नामक उपाङ्गमें दस अध्य
તૃતીય વગ સ્વરૂપ પુષ્મિતા નામના ઉપાંગમાં ભગવાને કયા કયા ભાવ નિરૂપણ स्या छ ?
શ્રી સુધર્મા સ્વામી કહે છે –
હે જણૂ ! મેક્ષપ્રાપ્ત એવા શ્રમણ ભગવાન મહાવીરે તૃતીય વર્ગ સ્વરૂપ પુષિતા નામે ઉપાંગના દશ અધ્યયન નિરૂપણ કર્યા છે. તે આ પ્રકારે છે – (१) यन्द्र (२) सूर (3) शु४ (४) महुत्रि (५) पूर्ण (6) भानमा (७) हत्त (८) शिव (6) पखे५४ भने (१०) अनाहत मे श अध्ययन छे.
न्यू स्वामी पुछे छ:'હે ભદન્ત! શ્રમણ ભગવાન મહાવીરે પપિતા નામે ઉપાંગમાં દશ
For Private and Personal Use Only